十地経 Daśabhūmika

Ch.2: 初地(1st bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 2, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 11.9-13 [R]

tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ susambhṛtasambhārāṇāṃ suparyupāsitabuddhotpādānāṃ suparipiṇḍitaśukladharmāṇāṃ suparigṛhītakalyāṇamitrāṇāṃ suviśuddhāśayānāṃ vipulādhyāśayopagatānām udārādhimuktisamanvāgatānāṃ kṛpākaruṇābhimukhānāṃ (bodhi)sattvānāṃ bodhāya cittam utpadyate /

竺法護 T285:
T0285_.10.0461a25-b01

爾時金剛蔵菩薩大士。謂衆会者。仏子且察。諸集衆生。積累徳本所行真諦而無虚偽。所造行業甚善将護。諸仏興世常勤供養。極以合会諸清白法。恒以諮受善知識倶。以除憂慼志性寛弘。篤信微妙定意平等。面覩現在愍念慈哀。心常志慕諸仏聖慧。化諸衆生悉発道心。

羅什 T286:
T0286_.10.0500b08-12

金剛蔵菩薩。説此偈已。告於大衆。諸仏子。若衆生。厚集善根。修諸善行。善集助道法。供養諸仏。集諸清白法。為善知識所護。入深広心。信楽大法心。多向慈悲。好求仏智慧。如是衆生。乃能発阿耨多羅三藐三菩提心。

六十華厳 T278:
T0278_.09.0544c03-08

金剛蔵菩薩。説此偈已。告於大衆。諸仏子。若衆生厚集善根。修諸善行。善集助道法。供養諸仏。集諸清白法。為善知識所護。入深広心。信楽大法。心多向慈悲。好求仏智慧。如是衆生。乃能発阿耨多羅三藐三菩提心。

八十華厳 T279:
T0279_.10.0181a10-12

仏子。若有衆生。深種善根。善修諸行。善集助道。善供養諸仏。善集白浄法。為善知識。善摂善清浄深心。立広大志。生広大解。慈悲現前。

唐訳 T287:
T0287_.10.0538a08-11

唯諸仏子若有有情。善積善根善集資糧。善修諸行善事諸仏。善聚白法善友所摂善浄意楽。随順広大増上意楽。具妙勝解悲愍現前。

Ch. 2, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 11.14-19 [S]

buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca tac cittam utpadyate bodhisattvānām

竺法護 T285:
T0285_.10.0461b01-07

皆令至真好一切智。其十種力強而有勢。則得遊行大無所畏。其意坦然得仏正法。擁護救済一切衆生。修大愍傷其哀清浄。十方無余悉解一切明智至門悉現目前。一切仏土無為清浄。一時覚了三世世事。転大法輪療衆疾病。菩薩大士須臾発意。

羅什 T286:
T0286_.10.0500b12-18

為得一切種智故。為得十力故。為得大無畏故。為得具足仏法故。為救一切世間故。為浄大慈悲心故。為向十方無余無閡智故。為浄一切仏国令無余故。為於一念中知三世事故。為自在転大法輪広示現仏神力故。諸菩薩摩訶薩。生如是心。

六十華厳 T278:
T0278_.09.0544c08-14

為得一切種智故。為得十力故。為得大無畏故。為得具足仏法故。為救一切世間故。為浄大慈悲心故。為向十方無余無礙智故。為浄一切仏国。令無余故。為於一念中。知三世事故。為自在転大法輪。広示現仏神力故。菩薩摩訶薩生如是心。

八十華厳 T279:
T0279_.10.0181a13-17

為求仏智故。為得十力故。為得大無畏故。為得仏平等法故。為救一切世間故。為浄大慈悲故。為得十方無余智故。為浄一切仏刹無障礙故。為一念知一切三世故。為転大法輪無所畏故。仏子。菩薩起如是心。

唐訳 T287:
T0287_.10.0538a11-15

為求仏智。為欲証悟十力之力。為獲如来大無所畏。為得平等仏不共法。為欲救抜一切世間。為浄大悲愍。為悟十方無所余智。為以無礙浄諸仏刹。為一刹那能知三世。為無所畏転大法輪。発如是心。菩薩発心

Ch. 2, §3 (Japanese transl by S. Tatsuyama: §3)

Skt.: (R) 11.20-25 [T]

mahākaruṇāpūrvaṃgamaṃ prajñājñānādhipateyam upāyakauśalyaparigṛhītam āśayādhyāśayopastabdhaṃ tathāgatabalāprameyaṃ sattvabalabuddhibalasuvicitavicayam asambhinnajñānābhimukhaṃ svayambhūjñānānukūlaṃ sarvabuddhadharmaprajñājñānāvavādasampratyeṣakaṃ dharmadhātuparamam ākāśadhātusthitakam aparāntakoṭiniṣṭham /

竺法護 T285:
T0285_.10.0461b07-13

愍衆生行無極大哀以為元首。智慧明了甚為巍巍。常勤学受善権方便。意性和柔親近道法。如来十力不可限量。善思選択計一切人力仏力最上。所宣法門無所罣礙。而以和順自在之慧。仏悉了知一切仏興。因是自在。造立道法法界行最。立虚空際。所可発心。顕了当来

羅什 T286:
T0286_.10.0500b18-22

諸仏子。是心以大悲為首。智慧増上。方便所護。直心深心淳至。量同仏力。善籌量衆生力仏力。趣向無閡智。随順自然智。能受一切仏法。以智慧教化。広大如法性。究竟如虚空。尽於後際。

六十華厳 T278:
T0278_.09.0544c14-18

諸仏子。是心以大悲為首。智慧増上。方便所護。直心深心淳至。量同仏力。善決定衆生力仏力。趣向無礙智。随順自然智。能受一切仏法。以智慧教化。広大如法界。究竟如虚空。尽未来際。

八十華厳 T279:
T0279_.10.0181a17-21

以大悲為首。智慧増上。善巧方便所摂。最上深心所持。如来力無量。善観察分別。勇猛力智。力無礙智。現前随順自然智。能受一切仏法。以智慧教化。広大如法界。究竟如虚空。尽未来際。

唐訳 T287:
T0287_.10.0538a15-20

大悲為先導。慧智増上方便善巧之所摂受。意楽及与増上意楽常所輔持。仏力無量以堅持力及以智力。善択決定無礙智。現前随順無師自然妙智。能受一切仏法慧智。教授誨示。極於法界尽虚空性。窮未来際

Ch. 2, §4 (Japanese transl by S. Tatsuyama: §4)

Skt.: (R) 11.26-12.7 [U]

yena cittotpādena sahotpannena bodhisattvo 'tikrānto bhavati pṛthagjanabhūmim avakrānto bhavati bodhisattvaniyāmaṃ jāto bhavati tathāgatakule 'navadyo bhavati sarvajātivādena vyāvṛtto bhavati sarvalokagatibhyo 'vakrānto bhavati lokottarāṃ gatiṃ sthito bhavati bodhisattvadharmatāyāṃ suvyavasthito bhavati bodhisattvāvasthānena samatānugato bhavati tryadhvatathāgatavaṃśaniyato bhavati sambodhiparāyaṇaḥ / evaṃrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau vyavasthito bhavaty acalanayogena /

竺法護 T285:
T0285_.10.0461b13-21

発菩薩意。適発道意超凡夫地。以得超越菩薩之地。則得生在如来種姓。因号之曰無所従生。無有罪釁。輒以迴転世俗所趣。適過世俗由度世行。因得住立菩薩道法。已得住立菩薩道法。便能順従三世仏教。勤心道義常深第一。菩薩住如是道法。悦予道地。仏子当知。如斯得立住菩薩道。所行不動入不迴還。

羅什 T286:
T0286_.10.0500b22-27

諸仏子。菩薩生如是心。即時過凡夫地。入菩薩位。生在仏家。種姓無可譏嫌。過一切世間道。入出世間道。住菩薩法中。在諸菩薩数。等入三世如来種中。畢定究竟阿耨多羅三藐三菩提。菩薩住如是法。名住歓喜地。以不動法故。

六十華厳 T278:
T0278_.09.0544c18-23

菩薩発如是心。即時過凡夫地。入菩薩位。生在仏家。種姓尊貴。無可譏嫌。過一切世間道。入出世間道。住菩薩法中。在諸菩薩数。等入三世如来種中。畢定究竟阿耨多羅三藐三菩提。菩薩住如是法。名住歓喜地。以不動法故。

八十華厳 T279:
T0279_.10.0181a21-26

仏子。菩薩始発如是心。即得超凡夫地。入菩薩位。生如来家。無能説其種族過失。離世間趣。入出世道。得菩薩法。住菩薩処。入三世平等。於如来種中。決定当得無上菩提。菩薩住如是法。名住菩薩歓喜地。以不動相応故

唐訳 T287:
T0287_.10.0538a20-26

始発此心。即是菩薩超異生地。証入菩薩正性離生。生如来家種族尊貴無可譏嫌。已離世趣入出世道。住於菩薩本法性中。已善安住於菩薩処。随順三世平等之法。紹如来種決定趣向正等菩提。唯諸仏子菩薩住於如是等法。名已善住極喜地中以不動故

Ch. 2, §5 (Japanese transl by S. Tatsuyama: §5)

Skt.: (R) 12.8-11 [V]

atra bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula uśībahula utsāhabahulo 'saṃrambhabahulo 'vihiṃsābahulo 'krodhabahulo bhavati /

竺法護 T285:
T0285_.10.0461b21-26

以住菩薩悦予地者。因是発意多所悦予。其有見者莫不歓然。常有恭敬以致利養。其来見者咸共欣喜。開化衆人僉然受教。普来雲集共相娯楽。雖致遠近計無堅固。常抱仁和無所傷害。恒志悦予心不懐恨。和顔悦色而無瞋恨

羅什 T286:
T0286_.10.0500b27-c01

諸仏子。菩薩摩訶薩。住是歓喜地。多喜多信。多清浄多踊悦。多調柔多堪受。不好闘諍。不好悩乱衆生。不好瞋恨。

六十華厳 T278:
T0278_.09.0544c23-26

諸仏子。菩薩摩訶薩。住歓喜地。多喜。多信。多清浄。多踊悦。多調柔。多堪受。不好闘諍。不好悩乱衆生。不好瞋恨。

八十華厳 T279:
T0279_.10.0181a27-29

仏子。菩薩住歓喜地。成就多歓喜。多浄信。多愛楽。多適悦。多欣慶。多踊躍。多勇猛。多無闘諍。多無悩害。多無瞋恨。

唐訳 T287:
T0287_.10.0538a27-29

唯諸仏子菩薩住於極喜地時。極多歓喜多浄信。多愛楽多適悦。多忻慶多踊躍。多勇悍多無闘諍。多無悩害多無瞋恨。

Ch. 2, §6 (Japanese transl by S. Tatsuyama: §6)

Skt.: (R) 12.12-17 [W]

iti hi bhavanto jinaputrāḥ pramuditāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ pramudito bhavati buddhān bhagavato 'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṃ bodhisattvabhūmiviśeṣān bodhisattvāsaṃhāryatāṃ tathāgatāvavādānuśāsanīṃ sattvārthasamprāpaṇaṃ pramudito bhavati sarvatathāgatajñānapraveśaprayogam anusmaran bhūyaḥ prāmodyavān bhavati /

竺法護 T285:
T0285_.10.0461b26-c06

是為菩薩悦予之地。住于道教。諸仏世尊。皆共念之。第一悦予思於仏法。適発悦予。念於菩薩大士本業。適懐悦予念菩薩行。適発悦予念於六度清浄無極。適発悦予。念於開士所住殊特。適発悦予。思道最微而無等侶。適発悦予。用衆生故利益道義。適発悦予進心深法。適発悦予。念於如来至真之教。念以勧化一切衆生。適発悦予。念諸菩薩入如来慧精進之業。

羅什 T286:
T0286_.10.0500c01-08

諸仏子。諸菩薩。住是歓喜地。念諸仏故生歓喜心。念諸仏法故生歓喜心。念諸菩薩摩訶薩故生歓喜心。念諸菩薩所行故生歓喜心。念諸波羅蜜清浄相故生歓喜心。念諸菩薩与衆殊勝故生歓喜心。念諸菩薩力不可壊故生歓喜心。念諸如来教化法故生歓喜心。念能為利益衆生故生歓喜心。念一切仏一切菩薩所入智慧門方便故生歓喜心。

六十華厳 T278:
T0278_.09.0544c26-0545a05

諸仏子。諸菩薩住是歓喜地。念諸仏故。生歓喜心。念諸仏法故。生歓喜心。念諸菩薩摩訶薩故。生歓喜心。念諸菩薩所行故。生歓喜心。念諸波羅蜜清浄相故。生歓喜心。念諸菩薩与衆殊勝故。生歓喜心。念諸菩薩力不可壊故。生歓喜心。念諸如来教化法故。生歓喜心。念能為利益衆生故。生歓喜心。念一切仏一切菩薩所入智慧方便門故。生歓喜心。

八十華厳 T279:
T0279_.10.0181a29-b06

仏子。菩薩住此歓喜地。念諸仏故生歓喜。念諸仏法。故生歓喜。念諸菩薩。故生歓喜。念諸菩薩行。故生歓喜。念清浄諸波羅蜜。故生歓喜。念諸菩薩地殊勝。故生歓喜。念菩薩不可壊。故生歓喜。念如来教化衆生。故生歓喜。念能令衆生得利益。故生歓喜。念入一切如来智方便。故生歓喜。

唐訳 T287:
T0287_.10.0538a29-b06

唯諸仏子菩薩住於極喜地中念諸仏時。発生極喜念仏法時。念菩薩時。念菩薩行時。念到彼岸清浄之時。念諸菩薩地殊勝時。念余菩薩不映奪時。念仏教授教誡之時。念令有情得利益時。念当趣入一切如来智加行時。皆生歓喜。

Ch. 2, §7 (Japanese transl by S. Tatsuyama: §7)

Skt.: (R) 12.18-23 [X]

vyāvṛtto 'smi sarvajagadviṣayād avatīrṇo 'smi buddhabhūmisamīpaṃ dūrībhūto 'smi bālapṛthagjanabhūmer āsanno 'smi jñānabhūmer vyavacchinno 'smi sarvāpāyadurgativinipātāt pratisaraṇabhūto 'smi sarvasattvānām āsannadarśano 'smi sarvatathāgatānāṃ saṃbhūto 'smi sarvabuddhaviṣaye sarvabodhisattvasamatām upagato 'smi vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyam utpādayati /

竺法護 T285:
T0285_.10.0461c06-12

重復思惟将導不逮。為以得度。説諸衆生所慕境界。懐来進入諸仏平等。已得遠出愚痴之地。親近道場。断除一切悪趣勤苦。為諸衆生勧導之首。已得覩見如来至真。具足成就如来境界。皆已逮覩諸菩薩定平等之業。故悦予耳。永以消除一切恐懼。衣毛不竪。故悦予耳。

羅什 T286:
T0286_.10.0500c09-15

諸仏子。菩薩復作是念。我転離一切世間界生歓喜心。入一切仏平等中生歓喜心。遠離凡夫地生歓喜心。近到智慧地生歓喜心。断一切悪道生歓喜心。与一切衆生作依止生歓喜心。近見一切諸仏生歓喜心。生諸仏境界生歓喜心。入一切諸菩薩数生歓喜心。我離一切驚怖毛竪等生歓喜心。

六十華厳 T278:
T0278_.09.0545a05-12

菩薩復作是念。我転離一切世間境界。生歓喜心。入一切仏平等中。生歓喜心。遠離凡夫地。生歓喜心。近智慧地。生歓喜心。断一切悪道。生歓喜心。与一切衆生作依止。生歓喜心。近見一切諸仏。生歓喜心。生諸仏境界。生歓喜心。入一切諸菩薩数。生歓喜心。離一切恐怖。生歓喜心。

八十華厳 T279:
T0279_.10.0181b07-13

復作是念。我転離一切世間境界。故生歓喜。親近一切仏。故生歓喜。遠離凡夫地。故生歓喜。近智慧地。故生歓喜。永断一切悪趣。故生歓喜。与一切衆生作依止処。故生歓喜。見一切如来。故生歓喜。生仏境界中。故生歓喜。入一切菩薩平等性中。故生歓喜。遠離一切怖畏毛竪等事。故生歓喜。

唐訳 T287:
T0287_.10.0538b06-10

又此菩薩了知我今転離一切世間境界。親近諸仏遠異生地近至智地。永断一切堕険悪趣。与諸有情為依止処。近見諸仏住仏境界。入諸菩薩平等性中。捨離一切怖畏毛竪故生極喜。

Ch. 2, §8 (Japanese transl by S. Tatsuyama: §8)

Skt.: (R) 12.24-13.2 [Y]

tat kasya hetoḥ / tathā hi bhavanto jinaputrā bodhisattvasyāsyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti yad idam ājīvikābhayaṃ vāślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṣacchāradyabhayaṃ vā tāni sarvāṇi vyapagatāni bhavanti /

竺法護 T285:
T0285_.10.0461c12-16

所以者何。是故仏子。諸菩薩学以是悦予。便逮得立菩薩道地。以得住立菩薩道地。諸所恐畏。永無復難。在無命安。無世俗畏無死之畏。不畏悪趣。所入衆会無所忌難。皆以永除一切諸懼。

羅什 T286:
T0286_.10.0500c15-18

所以者何。是菩薩摩訶薩。得歓喜地。所有諸怖畏。即皆遠離。所謂。不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

六十華厳 T278:
T0278_.09.0545a12-15

所以者何。是菩薩得歓喜地。所有怖畏即皆遠離。所謂不活畏。悪名畏。死畏。堕悪道畏。大衆威徳畏。離如是等一切諸畏。

八十華厳 T279:
T0279_.10.0181b13-16

何以故。此菩薩。得歓喜地已。所有怖畏。悉得遠離。所謂不活畏。悪名畏。死畏。悪道畏。大衆威徳畏。如是怖畏。皆得永離。

唐訳 T287:
T0287_.10.0538b10-12

所以者何。唯諸仏子菩薩纔。証極喜地已。所有怖畏謂不活畏悪名畏死畏悪趣畏処。衆怯畏悉皆遠離。

Ch. 2, §9 (Japanese transl by S. Tatsuyama: §9)

Skt.: (R) 13.2-12 [Y]

tat kasya hetoḥ / yathāpīdam ātmasaṃjñāpagamād ātmasneho 'sya na bhavati / kutaḥ punaḥ sarvopakaraṇasnehaḥ / ato 'syājīvikābhayaṃ na bhavati / na ca kañcit satkāraṃ kasyacit sakāśāt pratikāṅkṣaty anyatra mayaiva teṣāṃ sattvānāṃ sarvopakaraṇabāhulyam upanāmayitavyam ity ato 'syāślokabhayaṃ na bhavati / ātmadṛṣṭivigamāc cāsyātmasaṃjñā na bhavaty ato 'sya maraṇabhayaṃ na bhavati / mṛtasyaiva me niyataṃ buddhabodhisattvair na virahito bhaviṣyatīty ato 'sya durgatibhayaṃ na bhavati / nāsti me kaścid āśayena sarvaloke samasamaḥ / kutaḥ punar uttara ity ato 'sya parṣacchāradyabhayaṃ na bhavati / evaṃ sarvabhayatrāsacchambhitatvaromaharṣo 'pagataḥ /

竺法護 T285:
T0285_.10.0461c16-25

所以者何。無吾我想。不貪己身。況復貪愛一切栄異。所生業乎。不畏無寿。亦不思念悕望僥倖。唯愍群生一切所有無極之業。救諸窮乏。貪不識道是無俗畏。成其道明。不自見身。不畏失己無吾我想。不畏当死。雖身寿終。成菩薩行。不離諸仏。由是之故。不畏悪趣。普観世間。察於道心。而無等倫。志性仁和。誰能踰者。以是之故。所入衆会。不懐忌難。離於恐懅。衣毛不竪。

羅什 T286:
T0286_.10.0500c18-26

何以故。是菩薩。離我相故。尚不貪身。何況所用之事。是故。無有不活畏也。心不悕望供養恭敬。我応供養衆生供給所須。是故無有悪名畏也。離我見。無我相故。無有死畏。又作是念。我若死已生。必不離諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏也。諸仏子。如是菩薩。離諸驚怖毛竪等事。

六十華厳 T278:
T0278_.09.0545a15-23

何以故。是菩薩離我相故。尚不貪身。況所用物。是故菩薩無不活畏。心不希望恭敬供養。我応供養衆生。供給所須。是故菩薩無悪名畏。遠離我見。無我相故。無有死畏。又作是念。我若死已。所生必見諸仏菩薩。是故無有堕悪道畏。我所志楽。無与等者。何況有勝。是故無有大衆威徳畏。如是菩薩永離一切諸恐怖事。

八十華厳 T279:
T0279_.10.0181b16-23

何以故。此菩薩。離我想故。尚不愛自身。何況資財。是故無有不活畏。不於他所。希求供養。唯専給施一切衆生。是故無有悪名畏。遠離我見。無有我想。是故無有死畏。自知死已。決定不離諸仏菩薩。是故無有悪道畏。我所志楽。一切世間。無与等者。何況有勝。是故無有大衆威徳畏。菩薩如是。遠離驚怖毛竪等事

唐訳 T287:
T0287_.10.0538b12-21

所以者何。由是菩薩離我想故。尚無我愛況復生。於諸資具愛由是因縁無不活畏由於他所無所希望唯自起欲。我応給施一切有情諸資生具。由是因縁無悪名畏由離我見。於我無有失壊之想故。無死畏自知死後。於当来世決定不離諸仏菩薩。由是因縁無悪趣畏。由意楽見一切世間尚無有一与我斉等何況殊勝。是故無有処衆怯畏。唯諸仏子菩薩如是。已離怖畏憍傲毛竪。

Ch. 2, §10 (Japanese transl by S. Tatsuyama: §10)

Skt.: (R) 13.13-15 [Z]

atha khalu punar bhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvād anupahatenāprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlasamudāgamāya /

竺法護 T285:
T0285_.10.0461c25-27

仏子当解。菩薩大士。以具大哀。不抱傷害。修本浄心。益加精進。合集一切衆徳之本

羅什 T286:
T0286_.10.0500c26-27

諸仏子。是菩薩。以大悲為首。深大心堅固。転復勤修一善根。

六十華厳 T278:
T0278_.09.0545a23-25

諸仏子。是菩薩以大悲為首。於一切衆生。心無嫌恨。直心堅固自然清浄。転復勤修一切善根。

八十華厳 T279:
T0279_.10.0181b24-25

仏子。此菩薩。以大悲為首。広大志楽。無能沮壊。転更勤修一切善根。而得成就。

唐訳 T287:
T0287_.10.0538b21-22

以大悲愍而為先導以無憎背無俗意楽。為欲修証一切善根勤修加行。

Ch. 2, §11 (Japanese transl by S. Tatsuyama: §11)

Skt.: (R) 13.16-20 [AA]

sa śraddhādhipateyatayā / prasādabahulatayā / adhimuktiviśuddhyā / avakalpanābahulatayā / kṛpākaruṇābhinirhāratayā / mahāmaitryupetatayā / aparikhinnamānasatayā / hryapatrāpyālaṃkāratayā / kṣāntisauratyopetatayā / tathāgatārhatsamyaksambuddhaśāsanagauravacitrīkaraṇatayā /

竺法護 T285:
T0285_.10.0462a01-05

仏言。以篤信至。威神漸備多所歓悦。浄諸不信。篤信以興。常行愍哀。帰無極慈。心不患厭生死之難。志于漸愧。而自荘厳。心所生処。忍辱仁和。若干種物。供養奉上如来至真最等正覚。

羅什 T286:
T0286_.10.0500c27-0501a01

所謂。以信心増上。多行浄心。解心清浄。多以信心。分別起悲愍心。成就大慈。心不疲懈。以慚愧。荘厳。成就忍辱柔和。敬順諸仏教法。信重尊貴。

六十華厳 T278:
T0278_.09.0545a25-28

所謂信心増上。多行浄心。解心清浄。多以信心分別。出生大悲。成就大慈。心不疲懈。以慚愧荘厳。成就忍辱柔和。敬順諸仏教法。信重善知識。

八十華厳 T279:
T0279_.10.0181b25-28

所謂信増上故。多浄信故。解清浄故。信決定故。発生悲愍故。成就大慈故。心無疲懈故。慚愧荘厳故。成就柔和故。敬順尊重諸仏教法故。

唐訳 T287:
T0287_.10.0538b23-26

以信増上。以多証浄。以潔勝解。以多信解。以引発悲愍。以具足大慈。以無厭倦心。以慚愧荘厳。以常忍辱柔和相応。以深敬順信重尊貴如来聖教。

Ch. 2, §12 (Japanese transl by S. Tatsuyama: §12)

Skt.: (R) 13.21-25 [BB]

rātridivātṛptakuśalamūlopacayatayā / kalyāṇamitraniṣevaṇatayā / dharmārāmābhiratatayā / atṛptabāhuśrutyaparyeṣaṇatayā / yathāśrutadharmayoniśaḥpratyavekṣaṇatayā / aniketamānasatayā / anadhyavasitalābhasatkāraślokatayā / anabhinanditopakaraṇasnehatayā / ratnopamacittotpādātṛptābhinirhāratayā /

竺法護 T285:
T0285_.10.0462a05-09

夙興夜寐。精進勤修。不厭講誦。積功徳本。習於善友。以法楽而自娯。求博聞不懈惓。若聞法順思惟。已思惟無所著。不悕望衣食。業諸利養。心不貪慕。万物恩愛。心永已除。唯慕義求三宝。発意之頃。不廃正行。

羅什 T286:
T0286_.10.0501a01-05

日夜常修善根無厭。親近善知識。常愛楽法。求多聞無厭。如所観法正観。心不貪著。不求利養名聞恭敬。一切資生之物。心無慳悋。常生実心。無有厭足。

六十華厳 T278:
T0278_.09.0545a28-b02

日夜常修一切善根。常愛楽法。求多聞無厭。如所聞法正念観察。心不貪著。不求名聞。不求利養資生之物。常生宝心無有厭足。

八十華厳 T279:
T0279_.10.0181b28-c03

日夜修集善根無厭足故。親近善知識故。常愛楽法故。求多聞無厭足故。如所聞法。正観察故。心無依著故。不耽著利養名聞恭敬故。不求一切。資生之物故。生如宝心。無厭足故。

唐訳 T287:
T0287_.10.0538b26-c01

以無厭足日夜積集一切善根。以奉事善友。以楽於法苑。以無厭足訪求多聞。以所聞法如理観察。以無依著心。以不耽嗜名利恭敬。以不希恋資生之具。以無厭足引平等心猶若宝珠。

Ch. 2, §13 (Japanese transl by S. Tatsuyama: §13)

Skt.: (R) 13.26-14.8 [CC]

sarvajñabhūmyabhilāṣaṇatayā / tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā / pāramitāsaṅgaparyeṣaṇatayā / māyāśāṭhyaparivarjanatayā / yathāvāditathākāritayā / satatasamitaṃ satyavacanānurakṣaṇatayā / tathāgatakulabhūṣaṇatayā / bodhisattvaśikṣānutsarjanatayā / mahāśailendrarājopamasarvajñatācittāprakampanatayā / sarvalokakriyānabhilakṣaṇatayā / utsargalokottarapathopetatayā / atṛptabodhyaṅgasambhāropacayatayā / satatasamitam uttarottaraviśeṣaparimārgaṇatayā / evaṃrūpair bhavanto jinaputrā bhūmipariśodhakair dharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau /

竺法護 T285:
T0285_.10.0462a10-18

勤修慕楽一切智地。如来十力。四無所畏。仏十八法。専精奉行六度無極。棄捐虚偽。而無諛諂。言行相応。不違心口。所至到処。常順言行。未曽毀乱如来種姓。恒一心念菩薩禁戒。一切智心。不可動揺。猶如太山不可傾覆。普於世間。無所慕楽。求度世業。以化未聞。学於道品。不知厭足。心常勤勤。求殊特事。是為仏子如是像業清浄道事浄菩薩法輒得堅住悦予之地。

羅什 T286:
T0286_.10.0501a05-12

貪楽一切智地。常欲得諸仏。力無畏不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩学戒。生薩婆若。心不動如大山王。不楽一切世間諸事。成就出世間善根。集助菩提分法。無有厭足。常求勝中勝道。諸仏子。菩薩摩訶薩。成就如是浄治地法。名為安住菩薩歓喜地。

六十華厳 T278:
T0278_.09.0545b02-09

楽一切智地。欲得諸仏。力無畏。不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩戒。生薩婆若。心不動如山王。不楽世間事。成就出世間善根。集善助菩提法無有厭足。常求勝中勝道。菩薩成就如是浄地法。名為安住歓喜地

八十華厳 T279:
T0279_.10.0181c03-10

求一切智地故。求如来力無畏不共仏法故。求諸波羅蜜助道法故。離諸諂誑故。如説能行故。常護実語故。不汚如来家故。不捨菩薩戒故。生一切智心如山王。不動故。不捨一切世間事。成就出世間道故。集助菩提分法。無厭足故。常求上上。殊勝道故。仏子。菩薩。成就如是浄治地法。名為安住菩薩歓喜地

唐訳 T287:
T0287_.10.0538c01-08

以専希求一切智地。以縁如来力無所畏不共仏法。以求無著波羅蜜多。以離諂誑。以如説行。以常護実語。以不汚仏家而勧於他。以不捨離諸菩薩学。以不傾動薩波若心如大山王。以不離諸世間事而能成就出世間道。以無厭修覚分資糧。以常希求後後勝法。唯諸仏子以如是等諸浄地法相応。菩薩名住安住極喜地中

Ch. 2, §14 (Japanese transl by S. Tatsuyama: §14)

Skt.: (R) 14.9-16 [DD]

so 'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ sann imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān abhinirharati / yad utāśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetam udārādhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a18-25

世尊復言。若能得立悦予地者。成菩薩住建立広大無極之道。如是景模無限大願弘誓之鎧。又有十事法。何謂為十。班宣無尽。和雅音辞。至於無喩。無不周悉。供養諸仏一切奇珍。篤信微妙清浄之業。法界坦然。志帰空界。究暢解達。於当来際。一切無想。無所悕望。令仏道興。無所思楽。所奉事者。供於無極。志務大願。

羅什 T286:
T0286_.10.0501a12-17

菩薩如是。安住歓喜地発諸大願。生如是決定心。所謂。我当供養一切諸仏。皆無有余。一切供養之具随意供養。心解清浄。発如是大願。広大如法性。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

六十華厳 T278:
T0278_.09.0545b10-15

菩薩如是安住歓喜地。発諸大願。生如是定心。所謂我当以清浄心。供養一切諸仏。皆無有余。一切供具随意供養。発如是大願。広大如法界。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

八十華厳 T279:
T0279_.10.0181c11-15

仏子。菩薩住此歓喜地。能成就如是大誓願。如是大勇猛。如是大作用。所謂生広大清浄決定解。以一切供養之具。恭敬供養一切諸仏。令無有余。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c09-14

復次菩薩住於極喜地時。引発如是諸大誓願諸大勇決諸大出離。為以無余供養之具及以周備承事。品類普遍供養一切如来。一切行相勝妙成就。而以最上勝解。清浄広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為大供事発初大願。

Ch. 2, §15 (Japanese transl by S. Tatsuyama: §15)

Skt.: (R) 14.17-19 [EE]

yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksambuddhaśāsanaparirakṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ saddharmaparigrahāya dvitīyaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a25-27

念諸如来所開演教。執持法目。将護諸仏諸菩薩業。不違一切平等覚訓。已能具足如上法訓。

羅什 T286:
T0286_.10.0501a17-22

又一切諸仏。所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提故。一切諸仏。所教化法悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法性。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

六十華厳 T278:
T0278_.09.0545b15-20

又一切諸仏所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提。一切諸仏所教化法。悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法界。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

八十華厳 T279:
T0279_.10.0181c15-18

又発大願。願受一切仏法輪。願摂一切仏菩提。願護一切諸仏教。願持一切諸仏法。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c14-18

為欲受持一切如来所説法眼。為欲摂受諸仏菩提。為護一切正等覚教。広大法界尽虚空性窮未来際。一切劫数無有休息。為摂受妙法発第二大願。

Ch. 2, §16 (Japanese transl by S. Tatsuyama: §16)

Skt.: (R) 14.20-26 [FF]

yad uta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsam ādiṃ kṛtvā cyavanācaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisambodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇopasaṃkramaṇāya tṛtīyaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462a27-b07

輒得出生。在兜術天上。従天来下。入母腹中。処在胎蔵。従母腹出。随行七歩。挙手自讃。三界最尊。釈梵稽首。諸竜浴体。学書手博。遊観所覩。出家入山。成仏降魔。釈梵勧助。転大法輪。現大滅度。供養舎利。宣布道化。顕衆経義。皆以一時。至不退転。法界弘広。不可限量。処虚空界。究竟解暢当来之際。於一切念而無想念。従無数劫。会成仏道。篤信無惓。倶往合同。班宣義音。無極弘誓。

羅什 T286:
T0286_.10.0501a22-27

又一切世界。一切諸仏。従兜率天。来下入胎。及在胎中。初生時。出家時。成仏道時。悉当勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

六十華厳 T278:
T0278_.09.0545b20-25

又一切世界。一切諸仏。従兜率天下。入胎処胎。初生出家。成仏道時。勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

八十華厳 T279:
T0279_.10.0181c18-23

又発大願。願一切世界。仏興于世。従兜率天宮没。入胎住胎。初生出家。成道説法。示現涅槃。皆悉往詣親近供養。為衆上首。受行正法。於一切処。一時而転。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c18-24

為一切仏出現於世。無余一切諸世界中。住覩史多天宮為首。降下入胎住胎生長出家成道。受梵王請転大法輪示大涅槃。為悉往詣。供養受法加行為先。為一切処同時而転。広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為悉往詣発第三大願。

Ch. 2, §17 (Japanese transl by S. Tatsuyama: §17)

Skt.: (R) 15.1-6 [GG]

yad uta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsambhinnasarvapāramitāsaṃgṛhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasalakṣaṇavilakṣaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittotpādābhinirhārāya caturthaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b07-13

乃至菩薩一切諸行。弘普無窮。無量無数。摂取一切諸度無極。住清浄道。校計衆会品類音響有相無相。合会別離有為無為。為諸菩薩一切師首。道住真妙。所演章句。諸度無極。所当宣行。勤修正行。而無所生。近成発心。以能具足此諸法已。

羅什 T286:
T0286_.10.0501a27-b05

又一切諸菩薩所行。広大高遠。無量不可壊。無有分別諸波羅蜜所摂。諸地所浄。生諸助道法。有相無相道。有成有壊一切菩薩。所行諸地道。及諸波羅蜜本行。教化令其受行。心得増長。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫中。諸菩薩所行。以法教化成熟衆生。無有休息。

六十華厳 T278:
T0278_.09.0545b25-c03

又一切菩薩所行広大無量不可壊。無分別諸波羅蜜所摂。諸地所浄生諸助道法。総相別相。有相無相。有成有壊。一切菩薩所行諸地道。及諸波羅蜜本行。教化一切。令其受行。心得増長。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫中菩薩所行。以諸教化。成熟衆生。無有休息。

八十華厳 T279:
T0279_.10.0181c23-28

又発大願願一切菩薩行。広大無量。不壊不雑。摂諸波羅蜜。浄治諸地。総相別相。同相異相。成相壊相。所有菩薩行。皆如実説。教化一切。令其受行。心得増長。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0538c24-0539a01

為欲引発諸菩薩行。広大無量及無分別波羅蜜多之所摂受。浄治諸地総相別相同相異相成相壊相。諸菩薩行如実無倒。顕示菩薩智地之道。悉能瑩飾諸到彼岸。授与教授教誡所持資助発心。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為是引発第四大願。

Ch. 2, §18 (Japanese transl by S. Tatsuyama: §18)

Skt.: (R) 15.7-12 [HH]

yad uta niravaśeṣasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñyaṇḍajajarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāsattvadhātusaṃkhyāpratiprasrabdhaṃ sarvasattvadhātuparipācanāya pañcamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b13-20

具足解暢衆生境界。色無色想。無想有想無想。水生陸地。合会聚処。一切所生。三界受形。六品所趣。此皆受形。而有処所。受無像形。一切無喩衆生之界。悉分別之。化入仏法断除一切有為所生。則得建立成一切智。是則名曰法界弘広。而得処在虚空之界。心能解暢当来原際。一切諸想有為之業。篤信無惓。演御音響。乃至無極弘誓之業。

羅什 T286:
T0286_.10.0501b05-12

又一切衆生。若有色若無色。若有想若無想。若非有想非無想。若卵生若胎生。若湿生若化生。三界繋入於六道。在一切生処。名色所摂。為教化成熟一切衆生。断一切世間道。令住仏法。集一切智慧。使無有余。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

六十華厳 T278:
T0278_.09.0545c03-09

又一切衆生。若有色。若無色。有想。無想。非有想。非無想。卵生。胎生。湿生。化生。三界所繋。入於六道一切生処。名色所摂。教化成熟。断一切世間道。令住仏法。一切智慧。使無有余。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。教化一切衆生。無有休息。

八十華厳 T279:
T0279_.10.0181c28-0182a05

又発大願願一切衆生界。有色無色。有想無想。非有想非無想。卵生胎生。湿生化生。三界所繋。入於六趣。一切生処。名色所摂。如是等類。我皆教化。令入仏法。令永断一切世間趣。令安住一切智智道。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a01-08

為欲成就無余一切諸有情界有色無色有想無想非有想非無想卵生胎生湿生化生。三界所繋入於六趣繋属一切受生之処名色所摂為令趣入於仏法中。為令永断一切趣数。為令安処一切智智。広大法界尽虚空性窮未来際。一切劫数有情界数無有休息。為欲成熟諸有情界発第五大願。

Ch. 2, §19 (Japanese transl by S. Tatsuyama: §19)

Skt.: (R) 15.13-17 [II]

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrddhasamatalapraveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugamapratyakṣatāyai dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b20-26

一切解此衆生境界。道俗悉達無所不通。普諸仏界広狭麁微。大小所現。有量無量。眇眇難名。曠遠原頂。入于平等。已入平等。暁了諸根。一切羅網解如門閫。入諸十方。以慧遍観。解暢法界虚空原際。則得了入無極弘誓。

羅什 T286:
T0286_.10.0501b12-18

又一切世間。広狭極高。無量不可分別。不可移動。不可説麁細。正住倒住。首足相対。平坦円方。随入如是世間。智如帝網。経幻事差別。如是十方。世界差別。皆現前知。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。如是世界。皆現前浄知。無有休息。

六十華厳 T278:
T0278_.09.0545c10-16

又一切世界広狭。及中無数無量。不可分別。不可壊。不可動。不可説。麁細正住倒住。平坦方円。随入如是世界智。如因陀羅網差別。如是十方世界差別。皆現前知。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。如是世界。皆現前知。無有休息。

八十華厳 T279:
T0279_.10.0182a05-09

又発大願。願一切世界。広大無量。麁細乱住。倒住正住。若入若行若去。如帝網差別。十方無量。種種不同。智皆明了。現前知見。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a08-12

為欲無余一切世界広大無量麁細。乱住覆住仰住帝網差別。入於十方種種異相。皆以随行現前。知見広大法界尽虚空性窮未来際。一切劫数及世界数無有休息。為欲往趣発第六大願。

Ch. 2, §20 (Japanese transl by S. Tatsuyama: §20)

Skt.: (R) 15.18-23 [JJ]

yad uta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetam apramāṇajñānākarasattvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ sarvabuddhakṣetrapariśodhanāya saptamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462b26-c03

又一切国以為一国。又以一国為一切国。而平等御。清浄無穢。其光普照無量仏国。荘厳諸国。永無塵埃。分別清浄章句所帰。聖慧道堂。不可限量。具衆生願。顕示諸仏微妙境界。随其黎庶本行所興。而為現化。法界弘広。察空虚界永無辺幅。究竟本際一切想念。計校合会。無有休息。

羅什 T286:
T0286_.10.0501b18-23

又以一切仏土。入一仏土。一仏土。入一切仏土。一一仏土。無量光明荘厳。離諸垢穢。具足清浄道。有無量智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。清浄如是国土。無有休息。

六十華厳 T278:
T0278_.09.0545c16-21

又一切仏土入一仏土。一仏土入一切仏土。一一仏土無量荘厳。離諸垢穢。具足清浄智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。浄如是国土。無有休息。

八十華厳 T279:
T0279_.10.0182a09-15

又発大願。願一切国土。入一国土。一国土。入一切国土。無量仏土。普皆清浄。光明衆具。以為荘厳。離一切煩悩。成就清浄道。無量智慧衆生。充満其中。普入広大諸仏境界。随衆生心。而為示現。皆令歓喜。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a12-18

為令一切諸仏刹土復一刹土入於一切諸仏刹土。普皆清浄無量仏刹光明厳具以為荘飾。離諸煩悩成清浄道。無量智性有情充満。普入広大諸仏境界。随諸有情意楽示現皆令歓喜。広大法界尽虚空性窮未来際。一切劫数及仏刹数無有休息。為飾一切諸仏刹土発第七大願。