十地経 Daśabhūmika

Ch. 8: 第七地(7th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 8, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 56.1-58.2

atha vividharucirameghān marudgaṇo 'bhikiriṣu vegaprāptāḥ /
pravyāharanti madhurā giri varaśubhaprītisaṃpūrṇāḥ // 1 //
sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim /
varacaraṇaṃ parituṣṭaṃ jagahitanarapuṇḍarīkāṇām // 2 //
tada pravaram atulam ābhā maheśvarāḥ khegatā naravarasya /
vararuciragandhameghān abhikiri kleśaugham apahartum // 3 //
pravyāharanti madhuraṃ marudgaṇo harṣakararuciraghoṣāḥ /
paramasulabdhalābhāḥ śrutu yair ayu bhūminirdeśaḥ // 4 //
tūryamadhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ /
sucarasugatānubhāvād varacarir iyam īdṛśī proktā // 5 //
sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām /
atikramya sarvalokaṃ lokacariṃ darśayī sūkṣmām // 6 //
darśenti kāyavividhān kāyākāyāṃś ca dharmatopetāḥ /
śamathaḥ samitivibhakto bhaṇati ghoṣaṃ na cākṣaraṃ ravati // 7 //
kṣetraśatam ākramante pūjenti nāyakān paramapūjiyān /
ātmajanitakṣetrasaṃjñā vidhunitvā jñānavaśavartī // 8 //
paripācayanti sattvān na cātmaparasaṃjña sarvaśa upenti /
śubha saṃcinanti pravaraṃ na cāpi śubhasaṃcayaniketāḥ // 9 //
rāgarajadoṣamohaiḥ paśyitva sarvalokajvalamānān /
varjeti sarvasaṃjñā vīryaṃ varam ārabhī kṛpayā // 10 //
marukanyā devasaṃghāś ca pūjentā varasvaram /
tūṣṇīṃbhāvaratāḥ sarve prekṣante puruṣarṣabham // 11 //
pariṣad viprasanneyam avocat sugatātmajam /
saptamyā bhūmer ākārān nirdiśasva guṇākara // 12 //

竺法護 T285:
T0285_.10.0478b28-c20

於時諸天。聞所説法。心中坦然。住虚空中。雨若干種。華香珍宝。称揚諮嗟。柔軟妙音。口宣清浄具足可敬功勲之声。善哉上最思惟利義。累功積徳。慧得自在。殊勝之行。為最巍巍。猶如蓮華。愍傷群生。其行超絶。不可称量。大神妙天。在虚空中。散雨殊妙衆雑華香。消除麁細塵労憂冥。頒宣琦異上好音響。逮最清浄第一之利。我等以聞所暢道地。時諸伎楽。出悲音声。諸天玉女。心懐踴躍。於彼諸天。承仏聖旨。令諸門戸皆自為開。除衆闇冥。心解如日。奉最尊法。於是彼世無数之衆。俗間賢人。皆超越世。顕示方俗第一微妙。遥見其身。寂然恬怕。而現其形無身之身。自帰於法。消滅調定。使無想念。有其音響。眼目大明。越無央数諸仏国土。供養諸仏。奉衆導師。自察其身。憶如最勝。棄諸瑕穢慧得自在。開化衆生。無彼我想。奉精進行。応所行業。諸天玉女一切皆楽寂黙之義。観人中尊。衆会悦予。啓白衆祐。為供養仏。身自在已。願説殊特。正法言教。功勲如海。唯時宣之。顕第七住
漸備経巻第三

羅什 T286:
T0286_.10.0517a21-b08

遠行地第七
爾時諸天衆 在於虚空中 
雨香花珍宝 如雲散仏上 
踊躍発妙音 咸讃言善哉 
善哉金剛蔵 善知第一義 
無量功徳聚 人中之蓮花 
説此上妙行 利益諸世間 
他化自在王 雨光明華香 
雰雰而供養 除憂煩悩者 
諸天及天王 発妙音声言 
若聞此地義 則為得大利 
時作百千種 上妙諸伎楽 
諸天女善歌 承仏神力故 
仏是最寂滅 能令悪為善 
一切諸世間 皆所共恭敬 
雖出過世間 而示世間法 
知身同実相 而示種種身 
雖以諸言音 演説寂滅法 
而知於語言 無有音声相 
能過百千土 上妙供諸仏 
知身仏国土 捨相智自在 
雖教化衆生 而無彼我想 
広集大功徳 不於中起著 
以見取相故 三毒火然世 
不取一切相 慈悲起精進 
諸天及天女 歓喜設供養 
如是讃歎已 黙然而観仏 
爾時解脱月 請金剛蔵言 
大衆皆清浄 願説七地相

六十華厳 T278:
T0278_.09.0560c15-0561a015

第七地
爾時諸天衆 在於虚空中 
雨香華珍宝 如雲散仏上 
踊躍発妙音 咸讃言善哉 
善哉金剛蔵 善知第一義 
無量功徳聚 人中之蓮華 
説此上妙行 利益諸世間 
他化自在王 雨光明宝華 
雰雰而供養 除憂煩悩者 
諸天及天王 咸発如是言 
若聞此地義 則為得大利 
時作百千種 上妙諸妓楽 
諸天女称讃 承仏神力故 
諸仏最寂滅 能転悪為善 
一切諸世間 皆所共恭敬 
雖出過世間 而示世間法 
知身同実相 而示種種身 
雖以諸言音 演説寂滅法 
而知於語言 無有音声相 
能過百千土 上妙供諸仏
知身仏国土 離相智自在 
雖教化衆生 而無彼我想 
広集大功徳 不於中起著 
以見取相故 三毒火然世 
不取一切相 慈悲起精進 
諸天及天女 歓喜設供養 
如是讃歎已 黙然而観仏 
解脱月菩薩 請金剛蔵言 
大衆皆清浄 願説七地行

八十華厳 T279:
T0279_.10.0195c22-0196a17

第七地
是時天衆心歓喜 散宝成雲在空住 
普発種種妙音声 告於最勝清浄者 
了達勝義智自在 成就功徳百千億 
人中蓮華無所著 為利群生演深行 
自在天王在空中 放大光明照仏身 
亦散最上妙香雲 普供除憂煩悩者 
爾時天衆皆歓喜 悉発美音同讃述 
我等聞斯地功徳 則為已獲大善利 
天女是時心慶悦 競奏楽音千万種 
悉以如来神力故 音中共作如是言 
威儀寂静最無比 能調難調世応供 
已超一切諸世間 而行於世闡妙道 
雖現種種無量身 知身一一無所有 
巧以言辞説諸法 不取文字音声相 
往詣百千諸国土 以諸上供供養仏 
智慧自在無所著 不生於我仏国想 
雖勤教化諸衆生 而無彼己一切心 
雖已修成広大善 而於善法不生著 
以見一切諸世間 貪恚痴火常熾然 
於諸想念悉皆離 発起大悲精進力 
一切諸天及天女 種種供養称讃已 
悉共同時黙然住 瞻仰人尊願聞法 
時解脱月復請言 此諸大衆心清浄 
第七地中諸行相 唯願仏子為宣説

唐訳 T287:
T0287_.10.0555c03-27

菩薩遠行地第七
是時大衆心歓喜 散宝成雲在空住 
普発種種妙音声 白於最勝清浄者 
了達勝義智自在 成就功徳百千億 
人中蓮花無所著 為利群生演深行 
自在天主在空中 放大光明照仏身 
亦散最上妙香雲 普供除憂煩悩者 
爾時大衆皆歓喜 悉発大音同讃述 
我等聞斯地功徳 則為已獲大善利 
天女是時心慶悦 競奏楽音千万種 
悉以如来神力故 声中共作如是言 
威儀寂静最無比 能調難調世応供 
已超一切諸世間 而行於世闡妙道 
雖現種種無量身 知身一一無所有 
巧以音詞説諸法 不取文字音声相 
往詣百千諸国土 以諸上供供養仏 
智慧自在無所著 不生於我仏国想 
雖勤教化諸有情 而無彼已一切心 
雖已修成広大善 而於善法不生著 
以見一切諸世間 貪恚痴火常熾然 
於諸想念悉皆離 発起大悲精進力 
一切諸天及天女 種種供養称讃已 
悉共同時黙然住 瞻仰人尊願聞法 
時解脱月復請言 此諸大衆心清浄 
第七地中諸行相 唯願仏子為宣説

Ch. 8, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 55.1-27 [A]

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭhyāṃ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṃ bodhisattvabhūmim ākramati / sa daśabhir upāyaprajñājñānābhinirhṛtair mārgāntarārambhaviśeṣair ākramati / katamair daśabhiḥ / yad uta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaś ca bhavati / mahāpuṇyajñānasaṃbhāropacayaṃ ca saṃbibharti / nairātmyaniḥsattvanirjīvaniṣpudgalatāṃ ca sarvadharmāṇām avatarati / caturapramāṇābhinirhāraṃ ca notsṛjati / puṇyadharmocchrayapāramitābhisaṃskāraṃ cābhisaṃskaroti / na ca kiṃcid dharmam abhiniviśate / sarvatraidhātukavivekaprāptaś ca bhavati / traidhātukaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / atyantaśāntopaśāntaś ca sarvakleśajvālāpagamād bhavati / sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṃ cābhinirharati / māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataś ca bhavati / karmakriyāvibhaktyapramāṇāśayatāṃ cābhinirharati / ākāśasamakṣetrapathasubhāvitamanāś ca bhavati / buddhakṣetraviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / prakṛtidharmakāyatāṃ ca sarvabuddhanām avatarati / rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / anabhilāpyarutaghoṣāpagataṃ ca prakṛtiśāntaṃ tathāgataghoṣam adhimucyate / sarvasvarāṅgavibhaktiviśuddhyalaṃkārābhinirhāraṃ cābhinirharati / ekakṣaṇatryadhvānubodhaṃ ca buddhānāṃ bhagavatām avatarati / nānālakṣaṇakalpasaṃkhyāvibhāvanāṃ cānupraviśati sattvāśayavibhāvanāya / ebhir bhavanto jinaputrā daśabhir upāyaprajñājñānābhinirhṛtair mārgāntarārambhaviśeṣair bodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṃ bodhisattvabhūmim ākrānta ity ucyate //

竺法護 T285:
T0285_.10.0478c26-0479a17

漸備一切智徳経巻第四
 西晋月支三蔵竺法護訳 
玄妙住品第七
金剛蔵曰。惟仏子。菩薩大士。以能浄治第六道地。具足安住。入第七地行善権智。則有十事修玄妙道。何謂為十。謂行空事無相無願。所遵真諦。成就忍力。愍傷慈哀。念于衆生。奉行仏法。楽供如来。篤信無違。心抱慧門。常順空義。積累功徳。無窮之福。解三界虚。在於三世。勧化群黎。永以消穢。所由恬怕。除一切塵熾然之炎。欲消衆生一切貪婬瞋恚愚痴。暁諸所有。如幻如化。如夢影響。野馬水中之月。而無有二。罪福之事。終不腐朽。意念国土。猶如虚空。開導衆生。荘厳国土。法身清浄。壊来至義。得入一切諸仏名号。具悉色身諸相種好而自荘厳。行無所著。離於音響。信如来声。本寂清浄。解群黎音。導利荘厳。一時之間覚了三世。入於諸仏世尊之業又能普入若干時劫。分別諸数。剖判衆生志性所行。是為十事。修殊特道。従六道地。至於十住。名曰玄妙。是菩薩大士。当勤修学善権方便智度無極。因便得入第七道地

羅什 T286:
T0286_.10.0517b09-28

金剛蔵菩薩言。諸仏子。菩薩摩訶薩。已具足第六地行。若欲入第七菩薩地者。従方便慧。起十妙行。何等為十。是菩薩善修空無相無願。而以慈悲心。処在衆生。随諸仏平等法。而不捨供養諸仏。常楽思惟空智門。而広修集福徳資糧。遠離三界。而能荘厳三界。畢竟寂滅諸煩悩焔。而能為衆生。起滅貪恚痴煩悩焔法。随順諸法。如幻如夢。如影如響。如化如水中月。鏡中像不二相。而起分別種種煩悩。及不失業果報。知一切仏国土。空如虚空。諸国土皆是離相。而起浄仏国土行。知一切仏。法身無身。而起色身。三十二相。八十種好。以自荘厳。知諸仏音声不可説相。信解如来音声本来寂滅相。而随一切衆生。起種種荘厳音声。知諸仏於一念頃。通達三世事。而知種種相種種時種種劫。得阿耨多羅三藐三菩提。随衆生心信解故。作如是説。諸仏子。是名従慧方便。生十妙行。菩薩摩訶薩。具足六地行已。修此妙行。得入七地。諸仏子。如是方便慧現前。故名為入七地。

六十華厳 T278:
T0278_.09.0561a16-b05

金剛蔵菩薩言。仏子。菩薩摩訶薩已具足第六地。欲入第七地。従方便慧起十妙行。何等為十。善修空無相無願。而以慈悲心処在衆生。随諸仏平等法。而不捨供養諸仏。常楽思惟空智門。而広修集福徳資糧。遠離三界。而荘厳三界。畢竟寂滅諸煩悩焔。而為衆生起滅貪恚痴煩悩焔法。随順諸法如幻如夢如水中月不二相。而起分別種種煩悩。及不失業果報。知一切仏国土空如虚空皆是離相。而起浄国土行。知一切仏法身無身。而起色身三十二相八十種好。以自荘厳。知諸仏音声不可説寂滅相。而随一切。起種種荘厳音声。知諸仏於一念中。通達三世。而知種種相。種種時。種種劫。得阿耨多羅三藐三菩提。随衆生信解。作如是説。是名従慧方便生十妙行。菩薩摩訶薩修此妙行。如是方便慧現前故。名為入七地。

八十華厳 T279:
T0279_.10.0196a18-b06

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。具足第六地行已。欲入第七遠行地。当修十種方便慧。起殊勝道。何等為十。所謂雖善修空無相無願三昧。而慈悲不捨衆生。雖得諸仏平等法。而楽常供養仏。雖入観空智門。而勤集福徳。雖遠離三界。而荘厳三界。雖畢竟寂滅諸煩悩焔。而能為一切衆生。起滅貪瞋痴煩悩焔。雖知諸法如幻如夢如影如響如焔如化如水中月如鏡中像自性無二。而随心作業無量差別。雖知一切国土猶如虚空。而能以清浄妙行。荘厳仏土。雖知諸仏法身本性無身。而以相好。荘厳其身。雖知諸仏音声性空寂滅不可言説。而能随一切衆生。出種種差別清浄音声。雖随諸仏了知三世唯是一念。而随衆生意解分別。以種種相。種種時。種種劫数。而修諸行。菩薩以如是十種方便慧。起殊勝行。従第六地。入第七地。入已此行常現在前。名為住第七遠行地。

唐訳 T287:
T0287_.10.0555c28-0556a21

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第六地中所修地道善円満已。欲入菩薩第七地者。当以十種妙方便慧所引不共進道勝行而入。何等為十。所謂善修空無相無願三摩地。而集広大福徳資糧。証入諸法無我無寿者無数取趣。而不捨修四無量心。発起広大福徳及法修行増上到彼岸行。而於諸法無少執著。已得遠離一切三界。而能引発三界荘厳。已得畢竟寂静寂滅。遠離一切諸煩悩焔。而能引発一切有情。貪瞋痴焔寂滅之行。現知諸法如幻如夢如影如響。如水中月如鏡中像自性無二。而能引発業用無量差別意楽。依善修習諸刹土道与虚空等。而能引発仏刹清浄荘厳之行。了知諸仏法身為性猶如虚空。而能引発妙色相好荘厳其身。又知諸仏音声本性寂静不可言説。而能引発一切音韻差別荘厳。了知諸仏一刹那頃頓悟三世。而能随入顕示種種相劫数等。観諸有情心意楽故。菩薩如是以此十種妙方便慧所引不共進道勝行。従第六地入第七地。唯諸仏子菩提薩埵。由此十種妙方便慧所引不共進道勝行現在前故。名為已入於第七地。

Ch. 8, §3 (Japanese transl by S. Tatsuyama: §3)

Skt.: (R) 56.1-15 [B]

sa saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'pramāṇasattvadhātum avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ sattvaparipācanavinayakarmāvatarati / apramāṇaṃ lokadhātum avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ kṣetrapariśuddhim avatarati / apramāṇaṃ ca dharmanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānābhisaṃbodhim avatarati / apramāṇaṃ ca kalpasaṃkhyāpraveśam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ tryadhvānubodham avatarati / apramāṇaṃ ca sattvānām adhimuktiviśeṣam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ rūpakāyanānātvadarśanam avatarati / apramāṇaṃ ca sattvānām āśayendriyanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ ghoṣodāhārasattvasaṃtoṣaṇam avatarati / apramāṇaṃ sattvānāṃ cittacaritanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānaprasarānugamam avatarati / apramāṇaṃ śrāvakayānaniryāṇādhimuktinānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mārgadeśanāvatāram avatarati / apramāṇaṃ pratyekabuddhayānasamudāgamaniṣpattim avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ gambhīrajñānamukhapraveśanirdeśam avatarati / apramāṇaṃ ca bodhisattvānāṃ bodhisattvacaryāprayogam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mahāyānasamudayāvatāranirdeśanām avatarati //

竺法護 T285:
T0285_.10.0479a18-b03

住第七地。勧化無数衆生之類。以用諸仏無限之法。教授無量衆生之悩。入不可計諸仏世界。厳浄無数諸仏国土。入不可議若干品蔵経典之教。入不可計諸仏正覚聖慧道業。下入無量不可計劫。入不可計諸仏所行去来今世。勧不可計衆生之類。令入篤信殊特之行。入不可計諸仏色身現若干形。解不可計衆生根性。入不可計諸仏所宣音声言教可悦一切。入不可計衆生所思若干心行。入不可計諸仏大聖導利慧堂。入不可計諸仏応時化利声聞所帰篤信。楽不可計諸仏所宣好入導教。導利慧堂。入不可計諸仏応時化利声聞所帰篤信。楽不可計諸仏所宣好入導教。尊習開化不可計数縁覚之衆使得成就。入不可計諸仏至聖深要之慧所演道門。入不可計諸菩薩衆開士之行。班宣諸仏不可称計大乗之業所布導慧。

羅什 T286:
T0286_.10.0517b28-c11

是菩薩。住七地中。入無量衆生性。入無量諸仏教化衆生法。入無量世間性。入諸仏無量清浄国土。入無量諸法差別。入無量諸仏智得無上道。入無量諸劫算数。入無量諸仏通達三世。入無量衆生信楽差別。入無量諸仏色身別異。入無量諸仏衆生志行根差別。入無量諸仏音声語言令衆生歓喜。入諸仏無量衆生心心所行差別。入無量諸仏随智慧行。入示無量声聞乗信解。入諸仏無量説道因縁令衆生信解。入無量辟支仏智慧習成。入諸仏無量甚深智慧所説。入諸菩薩無量所行道。入諸仏無量所説大乗集成事。令衆生得入。

六十華厳 T278:
T0278_.09.0561b05-17

是菩薩住七地。入無量衆生界。入無量諸仏教化衆生法。入無量世界。入諸仏無量清浄国土。入無量諸法差別。入無量諸仏智得無上道。入無量諸劫数。入無量諸仏通達三世。入無量衆生欲楽差別。入無量諸仏色身別異。入無量諸仏知衆生志行諸根差別。入無量諸仏音声語言令衆生歓喜。入無量衆生心心所行差別。入無量諸仏随智慧行。入示無量声聞乗信解。入諸仏無量説道因縁令衆生信解。入無量辟支仏智慧習成。入諸仏無量甚深智慧所説。入諸菩薩無量所行道。入諸仏無量諸説大乗集成事。令衆生得入。

八十華厳 T279:
T0279_.10.0196b07-19

仏子。菩薩摩訶薩。住此第七地已。入無量衆生界。入無量諸仏教化衆生業。入無量世界網。入無量諸仏清浄国土。入無量種種差別法。入無量諸仏現覚智。入無量劫数。入無量諸仏覚了三世智。入無量衆生差別信解。入無量諸仏示現種種名色身。入無量衆生欲楽諸根差別。入無量諸仏語言音声令衆生歓喜。入無量衆生種種心行。入無量諸仏了知広大智。入無量声聞乗信解。入無量諸仏説智道令信解。入無量辟支仏所成就。入無量諸仏説甚深智慧門令趣入。入無量諸菩薩方便行。入無量諸仏所説大乗集成事令菩薩得入。

唐訳 T287:
T0287_.10.0556a21-b07

菩薩住此第七地中。入於無量諸有情界。入於無量諸仏世尊。成就調伏有情之業。入於無量諸世界網。入於無量諸仏世尊仏刹清浄。入於無量法差別性。入於無量諸仏世尊智正等覚入於無量劫数差別。入於無量諸仏世尊覚悟三世。入於無量有情勝解差別之相。入於無量諸仏世尊。示現種種名号色身。入於無量有情意楽根之差別。入於無量諸仏世尊。言音令他有情生喜。入於無量有情種種心行差別。入於無量諸仏世尊広大智行。入於無量諸声聞乗遊路勝解信解。無量諸仏世尊演説入道。入於無量諸独覚乗修証成就。入於無量諸仏世尊。演説趣入甚深智門。入於無量諸菩薩行所修加行。入於無量諸仏世尊。演説趣入大乗之集。

Ch. 8, §4 (Japanese transl by S. Tatsuyama: §4)

Skt.: (R) 56.16-23 [C]

tasyaivaṃ bhavaty evam apramāṇaḥ khalu punas tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ viṣayo yasya na sukarā saṃkhyā kartuṃ kalpakoṭiśatasahasrair yāvad etāvadbhir api kalpakoṭiniyutaśatasahasraiḥ / sarvabuddhānāṃ bhagavatāṃ viṣayo 'smābhiḥ samupasthāpayitavyo 'nābhogato 'kalpāvikalpataś ca paripūrayitavya iti / sa evaṃ supratyavekṣitajñānābhijñaḥ satatasamitam abhiyukta upāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavaty avicālyayogena //

竺法護 T285:
T0285_.10.0479b03-10

斯等自謂是不可計乃逮仏名諸平等覚玄妙之地。所行殊特。不可称限。乃至若干無央数劫億百千姟。乃能積累如是仏法。自謂我等建立此道。不貪財業。無想不想。具足衆行。如斯諦観。縁神通慧。常行精進。入於道行。善権智慧。善住聖道。所行無動。一時閑静。奉行道教。未曽懈廃。自恣所欲。

羅什 T286:
T0286_.10.0517c11-17

諸菩薩。作是念。如是諸仏世尊。有無量無辺大勢力。不可以若干百千万億劫算数所知。如是諸仏勢力。我皆応集。不以強分別此彼得成。以不分別不取相故成。此菩薩如是智慧。善思惟。常修習大方便慧。令其安住仏道智中。以不動法故。

六十華厳 T278:
T0278_.09.0561b17-21

菩薩作是念。如是諸仏。有無量無辺大勢力。如是勢力。我応修集。得此勢力。不以分別。菩薩如是智慧思惟。修習大方便慧。安住仏智。以不動法故。

八十華厳 T279:
T0279_.10.0196b19-23

此菩薩作是念。如是無量如来境界。乃至於百千億那由他劫。不能得知。我悉応以無功用無分別心。成就円満。仏子。此菩薩。以深智慧。如是観察。常勤修習方便慧。起殊勝道。安住不動。

唐訳 T287:
T0287_.10.0556b07-13

即此菩薩作是思惟。諸仏境界如是無量百倶胝劫不易算数。千倶胝劫百千倶胝劫。乃至爾所百千倶胝那庾多劫不易算数。此仏境界我応発起。以無功用無分別無異分別。当令円満。菩薩如是多善観智通。無間無欠精勤修学。以不動故名已安住於方便慧熏修不共進道勝行。

Ch. 8, §5 (Japanese transl by S. Tatsuyama: §5)

Skt.: (R) 56.24-57.2 [D]

sa ekakṣaṇam api mārgābhinirhārān na vyuttiṣṭhate sa gacchann eva jñānābhinirhārayukto bhavati tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi svapnāntaragato 'py apagatanīvaraṇaḥ sarveryāpathe sthito 'virahito bhavaty ebhir evaṃrūpaiḥ saṃjñāmanasikāraiḥ / tasya sarvacittotpāde daśānāṃ bodhisattvapāramitānāṃ samudāgamaparipūriḥ samudāgacchati / tat kasmād dhetoḥ / tathā hi sa bodhisattvaḥ sarvāṃś cittotpādān utpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati //

竺法護 T285:
T0285_.10.0479b11-15

其行如是。巍巍之業。坐起経行。臥寐言談。黙然無蓋。常立威儀。不忘一切。不離若斯念道之行。彼発意頃心一念間。備積菩薩十度無極。普累功勲所以者何。菩薩大士。奉修如是所在発心。興無極哀。以為元首。合聚仏法。勧如来慧。

羅什 T286:
T0286_.10.0517c17-23

若欲常起種種度衆生道。無有障礙。来時亦起。去時亦起。坐臥住立。皆能起道。度脱衆生。離諸陰蓋。住諸威儀。常不離如是想念。是菩薩。於念念中。具足菩薩十波羅蜜及菩薩十地。何以故。是菩薩摩訶薩。於念念中。以大悲心為首。修習一切仏法。皆迴向如来智慧故。

六十華厳 T278:
T0278_.09.0561b21-26

常起種種度衆生道。無有障礙。行住坐臥。皆悉能起度衆生法。離諸陰蓋。住諸威儀。常不遠離如是想念。是菩薩於念念中。具足十波羅蜜。及十地行。何以故。是菩薩。於念念中。大悲為首。修習仏法。一切迴向大智慧故。

八十華厳 T279:
T0279_.10.0196b23-27

無有一念休息廃捨。行住坐臥。乃至睡夢。未曽暫与蓋障相応。常不捨於如是想念。此菩薩於念念中。常能具足十波羅蜜。何以故。念念皆以大悲為首。修行仏法。向仏智故。

唐訳 T287:
T0287_.10.0556b13-19

又此菩薩於一刹那能引発道不起于定。行時引発如是正智。精勤修学住坐臥時。乃至眠夢遠離蓋障。諸威儀中不道如意。正想作意彼於一心一刹那中。十到彼岸具足成就。所以者何由是菩薩所起一切心之所念。念念皆以大悲為首。迴向修証一切仏法趣如来智。

Ch. 8, §6 (Japanese transl by S. Tatsuyama: §6)

Skt.: (R) 57.2-14 [D]

tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasyeyam asya dānapāramitā / yaḥ praśamaḥ sarvakleśaparidāhānām iyam asya śīlapāramitā / yā kṛpāmaitrīpūrva(ṃ)gamā sarvasattveṣu kṣāntir iyam asya kṣāntipāramitā / ya uttarottarakuśaladharmātṛptatayārambhaḥ parākrama iyam asya vīryapāramitā / yāvipratisāryavisṛtamārgatā sarvajñajñānābhimukhateyam asya dhyānapāramitā / yā sarvadharmāṇāṃ prakṛtyanutpādābhimukhī kṣāntir iyam asya prajñāpāramitā / yo 'pramāṇājñānābhinirhāra iyam asyopāyakauśalapāramitā / ya uttarottarapraṇidhānajñānaspharaṇābhinirhāra iyam asya praṇidhānapāramitā / yā sarvaparapravādimārasaṃghair mārgānācchedyateyam asya balapāramitā / yad yathāvat sarvadharmajñānanitīraṇam iyam asya jñānapāramitā //

竺法護 T285:
T0285_.10.0479b15-26

以是徳本。施於衆生。習於仏道。是施度無極。焼滅衆塵。是戒度無極。若能愍慈無尽之慧。知衆生無。是忍度無極。若能勤行衆徳之本。習念救済一切衆生。行是方便。是為進度無極。其不捨道向一切智。是禅度無極。若了本浄自然之行。無所生門。逮得法忍。是智度無極若能導利。無量聖慧。益於十方。是権方便所度無極。若能修行極上妙智。宣于道業。是為誓願而度無極。降除一切諸外異学。伏魔兵衆。是為勢力而度無極。審如至誠。越一切法。発悲義行。是為慧度無極。

羅什 T286:
T0286_.10.0517c23-0518a04

十波羅蜜者。以菩薩求仏道所修善根。与一切衆生故。是檀波羅蜜。能滅一切煩悩熱。是尸羅波羅蜜。慈悲為首。於一切衆生中。無所傷。是羼提波羅蜜。求転勝善根。無厭足。是毘梨耶波羅蜜。修道心。不馳散。常向一切智。是禅波羅蜜。忍諸法先来不生門。是般若波羅蜜。能起無量智門。是方便波羅蜜。期転勝智慧。是願波羅蜜。一切外道諸魔。不能沮壊。是力波羅蜜。於一切法相。如実成故。是智波羅蜜。如是念念中。具足十波羅蜜。

六十華厳 T278:
T0278_.09.0561b26-c07

十波羅蜜者。菩薩以求仏道所修善根。与一切衆生。是檀波羅蜜。能滅一切煩悩熱。是尸波羅蜜。慈悲為首。於一切衆生。心無所傷。是羼提波羅蜜。求善根無厭足。是毘梨耶波羅蜜。修道心不散。常向一切智。是禅波羅蜜。忍諸法不生門。是般若波羅蜜能起無量智門。是方便波羅蜜。求転勝智慧。是願波羅蜜。諸魔外道不能沮壊。是力波羅蜜。於一切法相如実説。是智波羅蜜。如是念念中。具足十波羅蜜。

八十華厳 T279:
T0279_.10.0196b27-c07

所有善根。為求仏智。施与衆生。是名檀那波羅蜜。能滅一切諸煩悩熱是名尸羅波羅蜜。慈悲為首。不損衆生。是名羼提波羅蜜。求勝善法。無有厭足。是名毘梨耶波羅蜜。一切智道。常現在前。未嘗散乱。是名禅那波羅蜜。能忍諸法。無生無滅。是名般若波羅蜜。能出生無量智。是名方便波羅蜜。能求上上勝智。是名願波羅蜜。一切異論。及諸魔衆。無能沮壊。是名力波羅蜜。如実了知一切法。是名智波羅蜜。

唐訳 T287:
T0287_.10.0556b19-29

於此菩薩所有善根。為求仏智施与有情。是彼布施波羅蜜多。慈悲為首於諸有情不為損害。是彼安忍波羅蜜多。無厭増進後後善法。是彼精進波羅蜜多。一切智道常現在前未嘗散乱。是彼静慮波羅蜜多。於性不生不滅法中現前之忍。是彼般若波羅蜜多。引発無量智是彼方便善巧波羅蜜多。引発後後智是彼願波羅蜜多。一切異論及諸魔衆。無能壊道是則彼力波羅蜜多。如実建立一切諸法。是名彼智波羅蜜多。

Ch. 8, §7 (Japanese transl by S. Tatsuyama: §7)

Skt.: (R) 57.14-19 [D]

evam asya bhavanto jinaputrā bodhisattvasya dūraṃgamāyāṃ bodhisattvabhūmau sthitasyemā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante / evaṃ catvāri saṃgrahavastūni paripūryante catvāri cādhiṣṭhānāni saptatriṃśad bodhipakṣyāś ca dharmās trīṇi ca vimokṣamukhāni samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante //

竺法護 T285:
T0285_.10.0479b26-29

以是具足斯十度無極。輒能宣備四恩之業。具悉三十七道品之法。至三脱門。常平等心。一念之頃。漸備普備。成立如是

羅什 T286:
T0286_.10.0518a04-07

是菩薩。具足十波羅蜜時。念念中亦具足四摂法。三十七菩提分法。三解脱門。挙要言之。一切助阿耨多羅三藐三菩提法。於念念中。皆悉具足。

六十華厳 T278:
T0278_.09.0561c07-09

是菩薩具足十波羅蜜時。四摂法。三十七品。三解脱門。一切助阿耨多羅三藐三菩提法。於念念中。皆悉具足。

八十華厳 T279:
T0279_.10.0196c07-10

仏子。此十波羅蜜。菩薩於念念中。皆得具足。如是四摂四持三十七品。三解脱門。略説乃至一切菩提分法於念念中。皆悉円満

唐訳 T287:
T0287_.10.0556b29-c03

唯諸仏子菩薩住此遠行地中。如是十種波羅蜜多刹那。皆得具足四種摂事及四加持。三十七品菩提分法三解脱門。略言一切覚分之法。刹那刹那皆悉円満。

Ch. 8, §8 (Japanese transl by S. Tatsuyama: §8)

Skt.: (R) 57.20-58.5 [E]

evam ukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvam etad avocat / kiṃ punar bho jinaputrā asyām eva saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante / āhosvit sarvāsu daśasu bodhisattvabhūmiṣu // vajragarbha āha / sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante / tadatirekeṇa punar asyām eva saptamyāṃ bodhisattvabhūmau // tat kasya hetoḥ / iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñācaryākramaṇī ca / api tu khalu punar bho jinaputrāḥ prathamāyāṃ bodhisattvabhūmau sarvapraṇidhānādhyālambanena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante / dvitīyāyāṃ cittamalāpanayanena / tṛtīyāyāṃ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca / caturthyāṃ mārgāvatāreṇa / pañcamyāṃ lokatrayānuvṛttyā / ṣaṣṭyāṃ gambhīradharmamukhapraveśena / asyāṃ tu saptamyāṃ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante //

竺法護 T285:
T0285_.10.0479c01-14

有一菩薩。名曰解脱月致究暢。時問金剛蔵大士。菩薩之行。以何等業。一切具足第七道地。欲悉能備成菩薩道。必当学進至十住乎。答曰仏子。一切菩薩。菩薩行道。皆当具足十住道地。因是済脱。何況於斯七住菩薩。所以者何。又是仏子。菩薩道地行以具足。入神通慧。普能具足一切道品。亦復成就一切十住。具足十住勉力解脱。従一発意。備斯七住。所以者何。是為仏子菩薩道住具足諸行備慧神通。又有仏子従初発意。始第一住。一切誓願。漸以親近具足道品。心好第二。次至第三弘要之業。逮法光曜第四道地順従之業。第五光明随俗之行。入於第六深妙之法。勧立一切諸仏之法。

羅什 T286:
T0286_.10.0518a07-20

爾時解脱月菩薩。問金剛蔵菩薩言。仏子。菩薩摩訶薩。但於七地中。具足助菩提法。一切諸地中。亦具足。金剛蔵菩薩言。仏子。菩薩摩訶薩於十地中。悉具足助菩提法。但第七地勝故得名。何以故。諸菩薩摩訶薩。於七地中。功行具足。入智慧神通道故。仏子。菩薩於初地中。発願縁一切仏法故。具足助菩提法。第二地中。除心悪垢故。具足助菩提法。第三地中。願転増長。得法明故。具足助菩提法。第四地中。得入道故。具足助菩提法。第五地中。随順行世間法故。具足助菩提法。第六地中。入甚深法門故。具足助菩提法。此第七地中。起一切仏法故。具足助菩提法。

六十華厳 T278:
T0278_.09.0561c09-21

解脱月菩薩問金剛蔵菩薩言。仏子。菩薩摩訶薩但七地具足助菩提法。一切諸地亦能具足。金剛蔵言。仏子。菩薩摩訶薩於諸地中。皆悉具足助菩提法。遠行勝故。於此地説。何以故。諸菩薩摩訶薩。於七地中。功行具足。入智慧神通道故。仏子。菩薩於初地発願縁一切仏法故。具足助菩提法。二地除心悪垢故。具足助菩提法。三地願転増長。得法明故。具足助菩提法。四地入道故。具足助菩提法。五地随順行世間法故。具足助菩提法。六地入甚深法門故。具足助菩提法。此第七地起一切仏法故。具足助菩提法。

八十華厳 T279:
T0279_.10.0196c11-21

爾時解脱月菩薩。問金剛蔵菩薩言。仏子。菩薩但於此第七地中。満足一切菩提分法。為諸地中。亦能満足。金剛蔵菩薩言。仏子。菩薩於十地中。皆能満足菩提分法。然第七地。最為殊勝。何以故。此第七地。功用行満。得入智慧自在行故。仏子。菩薩於初地中。縁一切仏法願求故。満足菩提分法。第二地離心垢故。第三地願転増長得法光明故。第四地入道故。第五地順世所作故。第六地入甚深法門故。第七地起一切仏法故。皆亦満足菩提分法。

唐訳 T287:
T0287_.10.0556c03-15

如是説已解脱月菩薩。問金剛蔵菩薩言。唯諸仏子菩薩豈但於第七地一切覚分而得円満。為於一切菩薩地中亦満足耶。金剛蔵菩薩言。仏子菩薩一切十地位中。一切覚分悉皆円満。然於菩薩第七地中最為殊勝。所以者何唯仏子此菩薩地。今有加行行得円満。転能趣入智神通行。然唯仏子於初地中。一切大願為所縁覚支円満。第二地中遣心垢故。第三地中正願増長得法明故。第四地中趣入道故。第五地中随順一切世間事業故。第六地中趣入甚深諸法門故。今此菩薩第七地中。具足発起諸仏法故覚支円満。

Ch. 8, §9 (Japanese transl by S. Tatsuyama: §9)

Skt.: (R) 58.6-15 [F]

tat kasya hetoḥ / yāni bodhisattvena prathamāṃ bodhisattvabhūmim upādāya yāvat saptamī bodhisattvabhūmir ity abhinirhṛtāni jñānābhinirhāraprayogāṅgānīmāny aṣṭamīṃ bodhisattvabhūmim ārabhya yāvad atyantaparyavasānam ity anābhogena pariniṣpadyante / tadyathāpi nāma bho jinaputrā dvayor lokadhātvoḥ saṃkliṣṭaviśuddhāyāś ca lokadhātor ekāntapariśuddhāyāś ca lokadhātor lokāntarikā duratikramā na śakyā yathātathātikramitum anyatra mahābhijñābalādhānāt / evam eva bho jinaputrā vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitum anyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt //

竺法護 T285:
T0285_.10.0479c14-21

所以者何。若有菩薩成就七住。入神通慧。輒在八住。具足究暢無家業地。猶如仏子有二世界。一者瑕疵。二者清浄。本際平坦。一等清浄。所度一等。其両界間。不可越度。以大神通。至力願力。乃可越矣。如是仏子。菩薩当以至勤清浄開士之行。乃能究暢。不以軽懈。唯以弘誓善権智慧神通之力。乃能普備

羅什 T286:
T0286_.10.0518a20-26

何以故。諸仏子。菩薩摩訶薩。於此地中。得諸智慧所得道。以是力故。第八地自然得成。仏子。譬如二三千大千世界。一定清浄。一定垢穢。是二中間。難可得過。但以大精進力。大神通力。大願力故。乃能過諸仏子。諸菩薩如是。行於雑道。難可得過。但以大願力。大智慧力。大方便力故。乃可得過。

六十華厳 T278:
T0278_.09.0561c21-27

何以故。菩薩摩訶薩。於此地中。得諸智慧所行道。以是力故。第八地自然得成。仏子。譬如二世界。一定清浄。一定垢穢。是二中間。難可得過。欲過此界。当以神通。及大願力。菩薩亦如是。行於雑道。難可得過。以大願力。大智慧力。大方便力故。爾乃得過。

八十華厳 T279:
T0279_.10.0196c21-28

何以故。菩薩従初地。乃至第七地。成就智功用分。以此力故。従第八地。乃至第十地無功用行。皆悉成就。仏子。譬如有二世界。一処雑染。一処純浄。是二中間。難可得過。唯除菩薩有大方便神通願力。仏子。菩薩諸地。亦復如是。有雑染行。有清浄行。是二中間。難可得過。唯除菩薩有大願力方便智慧。乃能得過。

唐訳 T287:
T0287_.10.0556c15-21

所以者何菩薩所有始従初地。至第七地中之所引発智加行分。此従菩薩第八智地。以無功用悉皆成就。仏子譬如有二世界。一者染浄二者純浄。是二界中間難可得過。唯除有大神通力持。仏子菩薩雑浄行門亦爾。難可得過。唯除有大誓願方便慧通力。

Ch. 8, §10 (Japanese transl by S. Tatsuyama: §10)

Skt.: (R) 58.15-27 [F]

vimukticandra āha / kiṃ punar bho jinaputrāḥ saptasu bodhisattvabhūmiṣu kleśacaryāsaṃkliṣṭā bodhisattvacaryā pratyetavyā / āhosvid viśuddhā // vajragarbha āha / prathamām eva bho jinaputrā bodhisattvabhūmim upādāya sarvā bodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā / yathābhāgimārgasamatayā (na ca) tāvat saptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryety (a)vācanīyā / tadyathāpi nāma bho jinaputrā rājā cakravartī divyaṃ hastiratnam abhirūḍhaś caturo dvīpān ākramati / manuṣyaduḥkhadāridryasaṃkleśadoṣāṃś ca prajānāti na ca tair doṣair lipyate / na ca tāvat samatikrānto manuṣyabhāvaṃ bhavati / yadā punar manuṣyāśrayaṃ hitvā brahmaloka upapanno bhavati brāhmyavimānam abhirūḍhaḥ sahasralokadhātum alpakṛcchreṇa paśyaty anuvicarati brahmapratibhāsaṃ cādarśayati na ca manuṣya iti prabhāvyate //

竺法護 T285:
T0285_.10.0479c22-0480a02

又問云何在第七住。寧復親慕塵労行乎。諸菩薩業。当以何察。答曰仏子。従始発意。住菩薩地。乃至十住。咸悉消除一切塵労禍福之業。勧助道元。当作是観。猶如仏子別知同道。義無所越度。故名曰七。猶如仏子転輪聖王。乗大宝象。遊四天下。暁了是非。与諸貧窮苦悩之患。塵労雑居。解衆雑垢。不為瑕穢所見汚染。亦無所犯。成人威徳。捨人間性。生于梵天。昇梵天宮。覩見千界。住在梵天。顕現光耀。不入人間。

羅什 T286:
T0286_.10.0518a26-b05

解脱月菩薩言。第七菩薩地。為是浄行。為是垢行。金剛蔵菩薩言。従初歓喜地来。菩薩所行。皆離煩悩罪業。何以故。迴向阿耨多羅三藐三菩提故。随地所行清浄。不名為過。仏子。譬如転輪聖王。乗大宝象。遊四天下。知有貧窮苦悩者。而過不在王。然王未免人身。若捨王身。生於梵世。住梵天宮。遊行千世界。示梵王威力。爾時乃離人身。

六十華厳 T278:
T0278_.09.0561c27-0562a05

解脱月言。第七菩薩。為是浄行。為是垢行。金剛蔵言。従歓喜地菩薩所行皆離罪業。何以故。迴向阿耨多羅三藐三菩提故。随地所行清浄不名為過。仏子。譬如転輪聖王。乗大宝象。遊四天下。見諸衆生。貧窮困悩。王雖無苦。而未離人。若捨王身。生於梵世。遊千世界。現大威力。爾時乃名離於人身。

八十華厳 T279:
T0279_.10.0196c28-0197a07

解脱月菩薩言。仏子。此七地菩薩。為是染行。為是浄行。金剛蔵菩薩言。仏子。従初地至七地。所行諸行。皆捨離煩悩業。以迴向無上菩提故。分得平等道故。然未名為超煩悩行。仏子。譬如転輪聖王。乗天象宝。遊四天下。知有貧窮困苦之人。而不為彼衆患所染。然未名為超過人位。若捨王身。生於梵世。乗天宮殿。見千世界。遊千世界。示現梵天光明威徳。爾乃名為超過人位。

唐訳 T287:
T0287_.10.0556c21-0557a01

解脱月菩薩言唯諸仏子。豈於前七菩薩地中菩薩正行以煩悩行之染汚耶。金剛蔵菩薩言。仏子以従初地諸菩薩行。当言遠離諸煩悩業。迴向菩提増上力故。然与随類道平等故。於七地中未可当言超煩悩行。仏子譬如転輪聖王。乗天象宝巡四大洲人間。貧苦雑染皆能了知。而不為彼衆患所汚。然未名為超過人位。若捨王身生於梵世。乗梵宮殿巡覧千界。示現梵天光明威徳。爾乃名為超過人位。

Ch. 8, §11 (Japanese transl by S. Tatsuyama: §11)

Skt.: (R) 58.27-59.3 [F]

evam eva bho jinaputrāḥ prathamāṃ bhūmim upādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagad anuvicaran saṃkleśadoṣān prajānāti na ca tair doṣair lipyate samyagmārgābhirūḍhatvāt / na ca tāvat samatikrāntaḥ sarvajagatsaṃkleśadoṣān vaktavyaḥ / saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmer aṣṭamīṃ bodhisattvabhūmim avakrānto bhavati / tadā pariśuddhaṃ bodhisattvayānam abhirūḍhaḥ sarvajagad anuvicaran sarvajagatsaṃkleśadoṣān prajānāti na ca tair doṣair lipyate samatikrāntatvāl lokakriyābhyaḥ //

竺法護 T285:
T0285_.10.0480a02-08

如是仏子。従初発意。在菩薩住。乗度無極。皆知一切衆生之行。不為塵穢之所汚染。升奉道堂。亦無所犯。乃名曰七。仮使能棄一切諸行。因従第七。至第八住。亦承清浄菩薩之乗。悉了一切衆生之行。不著塵労。瑕穢不染。永無所犯。輒得超度。入玄妙法。

羅什 T286:
T0286_.10.0518b05-11

諸仏子。菩薩亦如是。従初地来。在諸波羅蜜乗。知一切衆生心所行事。及煩悩垢。而不為煩悩垢之所汚。以乗善道故。而不名為過。若菩薩。捨一切所修功行道。従七地。入八地。爾時名為乗菩薩清浄乗。悉知一切世間諸煩悩垢。而不為諸煩悩所汚。亦名為過。

六十華厳 T278:
T0278_.09.0562a06-11

菩薩亦如是。従初地在諸波羅蜜乗。知一切衆生心所行事。及煩悩垢。不為煩悩垢之所汚。雖乗善道不名為過。若捨一切所修功行。入於八地。爾時名為乗清浄乗。悉知一切諸煩悩垢。不為煩悩垢之所汚。乃名為過。

八十華厳 T279:
T0279_.10.0197a07-13

仏子。菩薩亦復如是。始従初地。至於七地。乗波羅蜜乗。遊行世間。知諸世間煩悩過患。以乗正道故。不為煩悩過失所染。然未名為超煩悩行。若捨一切有功用行。従第七地。入第八地。乗菩薩清浄乗遊行世間。知煩悩過失不為所染。爾乃名為超煩悩行。以得一切尽超過故。

唐訳 T287:
T0287_.10.0557a01-07

仏子菩薩亦復如是。始初地乗御菩薩到彼岸乗。遍遊世間知諸有情雑染過患。而不為彼衆患所汚乗正道故。然於七地猶未可言超煩悩患。若捨一切有功用。従第七地入第八地。乗御菩薩清浄之乗遍遊世間。知雑染患不為所染。已超過故菩薩安住於此。

Ch. 8, §12 (Japanese transl by S. Tatsuyama: §12)

Skt.: (R) 59.3-8 [F]

asyāṃ punar bho jinaputrāḥ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṃ sarvakleśagaṇaṃ samatikrānto bhavati / so 'syāṃ dūraṃgamāyāṃ bodhisattvabhūmau caran bodhisattvo 'saṃkleśāniṣkleśa iti vaktavyaḥ / tat kasmāt / asamudācārāt sarvakleśānāṃ na saṃkleśa iti vaktavyaḥ / tathāgatajñānābhilāṣād aparipūrṇābhiprāyatvāc ca na niṣkleśa iti vaktavyaḥ //

竺法護 T285:
T0285_.10.0480a08-11

是故仏子。菩薩若逮此第七住。若在婬種。越一切欲。住在彼欲。行清浄法。不当謂之有塵無塵雖習在欲。則無塵労。願如来慧。未具所願。不当謂之離塵労也。

羅什 T286:
T0286_.10.0518b11-15

諸仏子。菩薩住是七地。多過貪欲等諸煩悩。衆在此七地。不名有煩悩者。不名無煩悩者。何以故。一切煩悩。不発起故。不名有煩悩者。貪求如来智慧。未満願故。不名無煩悩者。

六十華厳 T278:
T0278_.09.0562a11-14

諸仏子。菩薩住七地。過貪欲等諸煩悩垢。在此七地。不名有煩悩。不名無煩悩。何以故。一切煩悩不起故。不名有煩悩。貪求如来智慧。未満願故。不名無煩悩」

八十華厳 T279:
T0279_.10.0197a13-17

仏子。此第七地菩薩尽超過多貪等諸煩悩衆住此地。不名有煩悩者。不名無煩悩者。何以故。一切煩悩。不現行故。不名有者。求如来智。心未満故。不名無者

唐訳 T287:
T0287_.10.0557a07-12

菩薩第七地中多分超過貪等一切諸煩悩。衆菩薩修此遠行地時。如応当言非有煩悩非無煩悩所以者何。一切煩悩不現行故。不応説為有煩悩者。希求仏智猶未得故。不応説為無煩悩者。

Ch. 8, §13 (Japanese transl by S. Tatsuyama: §13)

Skt.: (R) 59.9-26 [G]

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati / adhyāśayapariśuddhena vākkarmaṇādhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati / ye ceme daśākuśalāḥ karmapathās tathāgatavivarṇitās tān sarveṇa sarvaṃ samatikrānto bhavati / ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitās tān satatasamitam anuvartate / yāni laukikāni śilpasthānakarmasthānāni yāny abhinirhṛtāni pañcamyāṃ bodhisattvabhūmau tāny asya sarvāṇy anābhogata evaṃ pravartante / sa ācāryaḥ saṃmato bhavati trisāhasramahāsāhasralokadhātau / sthāpayitvā tathāgatān arhataḥ samyaksaṃbuddhān aṣṭamīṃ bhūmim upādāya ca bodhisattvān nāsya kaścit samo bhavaty āśayena vā prayogeṇa vā / yāni cemāni dhyānāni samādhayaḥ samāpattayo 'bhijñā vimokṣāś ca tāny asya sarveṇa sarvam āmukhībhavanti bhāvanābhinirhārākāreṇa / na ca tāvad vipākataḥ pariniṣpannāni bhavanti tadyathāpi nāmāṣṭamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya / asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṃ paripūryate / bhūyasyā mātrayā sarvabodhyaṅgaparipūriṃ pratilabhate //

竺法護 T285:
T0285_.10.0480a11-22

住此地已。志性清浄。身行清白。究竟鮮潔。口所言辞。心所念行。本末清浄。其心一切所可念事。皆度衆生。諮嗟誹謗如来至真。有形無形。諸平等覚。所可言教。皆悉順従。未曽違之。無復慕楽世俗所有工匠異術。猶如第五住菩薩道。不好世間。普為師友。多所悦可。一切所好。至未曽有。楽至真法。住于三千大千世界。如来至真等正覚。及第八住菩薩道行。無等侶。志性所行。常懐仁和。其意所乗。以恒進定。及与神通三脱之門。皆修専精。奉行道門。無所希望。尚未成就第八菩薩道地。

羅什 T286:
T0286_.10.0518b15-25

菩薩住是七地。成就深浄身業。深浄口業。深浄意業是菩薩。所有不善業道。諸仏所呵。随煩悩垢者。如是諸業。悉已得過。所有善業道。諸仏所讃。是則常行。又世間経書伎芸。如五地中説。自然而得。於三千大千世界中。最為希有。得為大師。唯除如来入八地菩薩。無有衆生。深心妙行。能与等者。是菩薩。所有禅定。神通解脱三昧。雖未得果報。所生而随意自在。菩薩住是遠行地。於念念中。具足修集方便慧力。及一切助菩提法。転勝具足。

六十華厳 T278:
T0278_.09.0562a15-23

菩薩住七地。成就深浄身口意業。是菩薩所有不善業随煩悩者。悉已捨離。所有善業常修習行。又世間経書。如五地説自然而得。於三千大千世界。最為希有。得為大師。唯除如来八地菩薩。無有衆生深心妙行能与等者。是菩薩所有禅定神通解脱三昧。不随禅生。所欲自在。菩薩住遠行地。於念念中。具足修集方便慧力。及一切助菩提法。転勝具足。

八十華厳 T279:
T0279_.10.0197a18-27

仏子。菩薩住此第七地。以深浄心。成就身業。成就語業。成就意業。所有一切不善業道。如来所訶。皆已捨離。一切善業。如来所讃。常善修行。世間所有。経書技術。如五地中説。皆自然而行。不仮功用。此菩薩。於三千大千世界中。為大明師。唯除如来及八地已上。其余菩薩。深心妙行。無与等者。諸禅三昧。三摩鉢底。神通解脱。皆得現前。然是修成。非如八地報得成就。此地菩薩。於念念中。具足修習方便智力及一切菩提分法。転勝円満

唐訳 T287:
T0287_.10.0557a12-23

菩薩住此第七地中。成就増上意楽清浄身語意業超過一切。如来所毀不善業道。常恒護持諸仏所讃十善業道如前所説。於第五地所引世間工巧業処。此之一切七地菩薩。以無功用自然而転。於此三千大千世界共許為師。唯除如来正遍等覚及已安住第八地等。諸大菩薩意楽加行無与等者。所有静慮等持等至神通解脱。此彼一切皆得現前。由修行相現在前故。非由異熟而得成就。如第八地於此菩薩。安住第七遠行地者。諸心念中妙慧方便修力成満。一切覚支転得円満。

Ch. 8, §14 (Japanese transl by S. Tatsuyama: §14)

Skt.: (R) 59.27-60.5 [H]

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate / suvicintitārthaṃ ca nāma / viśeṣamatiṃ ca nāma / prabhedārthakośaṃ ca nāma / sarvārthavicayaṃ ca nāma / supratiṣṭhitadṛḍhamūlaṃ ca nāma / jñānābhijñāmukhaṃ ca nāma / dharmadhātu(pari)karmaṃ ca nāma / tathāgatānuśaṃsaṃ ca nāma / vicitrārthakośasaṃsāranirvāṇamukhaṃ ca nāma bodhisattvasamādhiṃ samāpadyate / sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśasamādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate //

竺法護 T285:
T0285_.10.0480a22-28

住斯地已。一切発意。遵承権慧咸以具足。遂修道品。以得菩薩普具足業七住道地。逮成開士善択三昧正受。次名善念義定。意勝定。分別義定。審宣法定。善住本定。慧通門定。修法誡定。若干義蔵定。生死無為定門。菩薩逮此三昧正受。如是備悉百万定意。道地清浄。

羅什 T286:
T0286_.10.0518b25-c01

住是遠行地中。能入善択菩薩三昧。善思義三昧。益意三昧。分別義蔵三昧。如実択法三昧。堅根安住三昧。知神通門三昧。法性三昧。如来利三昧。種種義蔵三昧。不向生死涅槃三昧。如是具足百万菩薩三昧。

六十華厳 T278:
T0278_.09.0562a23-27

能入菩薩善伏三昧。善思義三昧。進慧三昧。分別義蔵三昧。如実分別法三昧。堅固安住三昧。知神通門三昧。浄法界三昧。順仏教三昧。種種義蔵三昧。背生死向涅槃三昧。如是具足百万三昧。浄治此地。

八十華厳 T279:
T0279_.10.0197a28-b04

仏子。菩薩住此地。入菩薩善観択三昧。善択義三昧。最勝慧三昧。分別義蔵三昧。如実分別義三昧。善住堅固根三昧。智慧神通門三昧。法界業三昧。如来勝利三昧。種種義蔵生死涅槃門三昧。入如是等具足大智神通門百万三昧。浄治此地。

唐訳 T287:
T0287_.10.0557a23-b01

復次而是菩薩住此第七菩薩地時。入名善思択菩薩三摩地。名善思義三摩地。名殊勝慧三摩地。名分別義蔵三摩地。名択一切義三摩地。名善住堅根三摩地。名智神通門三摩地。名法界瑩飾三摩地。名如来勝利三摩地。名入種種義蔵生死涅槃門三摩地。菩薩如是大智神通為首。入満百万諸三摩地浄治此地。

Ch. 8, §15 (Japanese transl by S. Tatsuyama: §15)

Skt.: (R) 60.6-8 [I]

sa eṣāṃ samādhīnām upāyaprajñāsupariśodhitānāṃ pratilambhān mahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim abhimukhaś ca bhavati prajñājñānavicāraṇābhūmeḥ //

竺法護 T285:
T0285_.10.0480a28-b01

因其正受。以斯定意。逮浄権慧。又入大哀無窮之力。過声聞地。越縁覚地。近行慧門。

羅什 T286:
T0286_.10.0518c02-03

善清浄故。深得大悲力故。名為過声聞辟支仏地。趣仏智地。

六十華厳 T278:
T0278_.09.0562a27-29

是菩薩得是三昧智慧方便善清浄故。深得大悲力故。名為過声聞辟支仏地趣仏智地。

八十華厳 T279:
T0279_.10.0197b04-06

是菩薩。得此三昧。善治浄方便慧故。大悲力故。超過二乗地。得観察智慧地

唐訳 T287:
T0287_.10.0557b01-03

由得如是妙方便慧之所熏修三摩地故。獲大悲故。超過声聞独覚乗地。智慧観察地現在前。

Ch. 8, §16 (Japanese transl by S. Tatsuyama: §16)

Skt.: (R) 60.9-12 [J]

tasyāsyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasyāpramāṇaṃ kāyakarma nimittāpagataṃ pravartate / apramāṇaṃ vākkarma nimittāpagataṃ pravartate / apramāṇaṃ manaskarma nimittāpagataṃ pravartate / suviśodhitam anutpattikadharmakṣāntyavabhāsitam //

竺法護 T285:
T0285_.10.0480b01-03

以住此定。持順無量身行之業。進誦瑞応。口言心念。亦不可限。見諦清浄。光明巍巍。無所従生法忍」

羅什 T286:
T0286_.10.0518c03-05

是菩薩。住是地。無量身業無相行。無量口業無相行。無量意業無相行。是菩薩。清浄行故。顕照無生法忍。

六十華厳 T278:
T0278_.09.0562a29-b03

是菩薩住是地。無量身業無相行。無量口意業無相行。是菩薩清浄行故。得無生法忍。照明諸法。

八十華厳 T279:
T0279_.10.0197b07-09

仏子。菩薩住此地。善浄無量身業無相行。善浄無量語業無相行。善浄無量意業無相行故。得無生法忍光明。

唐訳 T287:
T0287_.10.0557b03-06

於是菩薩住此菩薩第七地者。無量身業離相随転。無量語業離相随転。無量意業離相随転。極善清浄無生法忍之所顕発。

Ch. 8, §17 (Japanese transl by S. Tatsuyama: §17)

Skt.: (R) 60.12-27 [J]

vimukticandra āha / nanu bho jinaputrāḥ prathamāyām eva bodhisattvabhūmau sthitasya bodhisattvasyāpramāṇaṃ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṃ samatikrāntaṃ bhavati // vajragarbha āha / bhavati bho jinaputrās tat punar buddhadharmādhyālambanamāhātmyena na punaḥ svabuddhivicāreṇa / asyāṃ tu punaḥ saptamyāṃ bodhisattvabhūmau svabuddhigocaravicārapratilambhād asaṃhāryaṃ (sc. śrāvakapratyekabuddhair) bhavati / tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇam abhibhavati rājādhipatyena na punaḥ svabuddhivicāreṇa / yadā punaḥ sa saṃvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati / evam eva bho jinaputrā bodhisattvaḥ saha cittotpādena sarvaśrāvakapratyekabuddhān abhibhavaty adhyāśayamāhātmyena na punaḥ svabuddhivicāreṇa / asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvāt sarvaśrāvakapratyekabuddhakriyām atikrānto bhavati //

竺法護 T285:
T0285_.10.0480b04-11

又問其初発意。得第一住。其身口意。不普越度声聞縁覚乎。答曰。以故勤修弘広之心。行至七住。乃能逮成自在己行。而無等侶。猶如有人。生於王家。乃為王子。有殊異徳。為諸群臣。所見奉敬。不以自己而放恣行。仮使長大。承己身力。超諸臣下所論国位。菩薩如是。這初発意。過諸声聞縁覚之地。心性柔和。寛弘無極。是為菩薩七住之地。己慧自在。

羅什 T286:
T0286_.10.0518c06-14

解脱月菩薩言。仏子。若菩薩住初地。有無量身業。無量口業。無量意業。已能過一切声聞辟支仏地。金剛蔵菩薩言。縁大法故。能過。非是実行力。此第七地。自実行力故。一切声聞辟支仏。所不能壊。仏子。譬如生在王家。即勝一切群臣百官。何以故。豪尊力故。身既長大。智慧成立。真実得勝。諸仏子。菩薩摩訶薩。初発心時。已勝一切声聞辟支仏。以発大願。深心清浄故。今住此地。自以智力故勝。

六十華厳 T278:
T0278_.09.0562b03-11

解脱月菩薩言。仏子。菩薩住初地。有無量身業。無量口意業。已能過声聞辟支仏地。金剛蔵菩薩言。縁大法故過。非実行力。第七地実行力故。一切声聞辟支仏所不能壊。譬如生在王家。即勝一切。何以故。地尊貴故。其身長大。智慧成就。爾乃真実。勝於一切。菩薩亦如是。初発心時。勝於二乗。以発大願深心清浄故。今住此地。以智慧力。勝於声聞及辟支仏。

八十華厳 T279:
T0279_.10.0197b09-19

解脱月菩薩言。仏子。菩薩従初地来。所有無量。身語意業。豈不超過二乗耶。金剛蔵菩薩言。仏子。彼悉超過。然但以願求諸仏法故。非是自智観察之力。今第七地自智力故。一切二乗。所不能及。譬如王子。生在王家。王后所生。具足王相。生已即勝一切臣衆。但以王力。非是自力。若身長大。芸業悉成。乃以自力。超過一切。菩薩摩訶薩。亦復如是。初発心時。以志求大法故。超過一切声聞独覚。今住此地。以自所行。智慧力故。出過一切二乗之上。

唐訳 T287:
T0287_.10.0557b06-18

解脱月菩薩言。唯仏子初地菩薩。豈無無量身語意業。超諸声聞独覚行耶。金剛蔵菩薩言仏子。雖有此行但由仏法所縁増上力故。非由自覚慧所観察。於此菩薩第七地中。由自覚慧観境界故無能映奪。仏子譬如王子生在王家。正后所生具足王相。纔生即能映蔽臣衆。但以父王増上自在。非以自智之所思察。若身長大芸業悉成。乃以自智力所持故。超過一切衆臣所作。仏子菩薩亦復如是。由初発心映蔽一切声聞独覚。但由広大増上意楽。非由自覚慧所観察。今此菩薩第七地中。於自所行安立智故。出過一切声聞独覚所作事業

Ch. 8, §18 (Japanese transl by S. Tatsuyama: §18)

Skt.: (R) 61.1-5 [K]

sa khalu punar bho jinaputrā bodhisattvo 'syāṃ saptamyāṃ bodhisattvabhūmau sthito gambhīrasya viviktasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati / na cottaraṃ viśeṣaparimārgaṇābhiyogam avasṛjati / [yena parimārgaṇābhiyogena nirodhaprāptaś ca bhavati na ca nirodhaṃ sākṣātkaroti //]

竺法護 T285:
T0285_.10.0480b11-14

入七住菩薩。甚為深也。亦寂然也。至無行也。身口心也。逮得道業。不復重進。更求義也。何所望捨。不望不捨。乃為大道也

羅什 T286:
T0286_.10.0518c15-17

諸仏子。菩薩住在七地。得甚深遠離無行。身口意業。転求勝法。而不捨離。以是転勝心故。雖行実際。而不証実際。

六十華厳 T278:
T0278_.09.0562b11-14

仏子。菩薩住七地。得甚深遠離無行。身口意業転求勝法而不捨離。以転勝心故。雖行実際。而不証実際。

八十華厳 T279:
T0279_.10.0197b19-21

仏子。菩薩住此第七地。得甚深遠離無行常行。身語意業。勤求上道。而不捨離。是故菩薩。雖行実際。而不作証

唐訳 T287:
T0287_.10.0557b19-20

仏子菩薩住此第七地已。雖得甚深寂静無行身語意業而不捨離。尋求勝進勇猛加行。

Ch. 8, §19 (Japanese transl by S. Tatsuyama: §19)

Skt.: (R) 61.6-12 [L]

vimukticandra āha / katamāṃ bhūmim upādāya bodhisattvo nirodhaṃ samāpadyate // vajragarbha āha / ṣaṣṭhīṃ bho jinaputrā bodhisattvabhūmim upādāya bodhisattvo nirodhaṃ samāpadyate / asyāṃ punaḥ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaś cittakṣaṇe cittakṣaṇe nirodhaṃ samāpadyate ca vyuttiṣṭhate ca / na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ / tena so 'cintyena kāyavāṅmanaskarmaṇā samanvāgata ity ucyate /

竺法護 T285:
T0285_.10.0480b15-18

又問仏子。何謂菩薩所住道地也。乃至菩薩寂滅成就正真之行。答曰。已逮六住。能行斯法。乃致菩薩七住道地。一時発心。心数数念。輒致寂滅成就正行。不当謂之証於滅尽。

羅什 T286:
T0286_.10.0518c17-21

解脱月言。仏子。菩薩摩訶薩。従何地来。能入寂滅。金剛蔵言。菩薩摩訶薩。従第六地来。能入寂滅。今住此地。於念念中。能入寂滅。而不証寂滅。是名菩薩。成就不可思議。身口意業。

六十華厳 T278:
T0278_.09.0562b14-17

解脱月言。仏子。菩薩従何地来。能入寂滅。金剛蔵言。従六地来。能入寂滅。今住此地。於念念中。能入寂滅。而不証寂滅。是菩薩成就不可思議身口意業。

八十華厳 T279:
T0279_.10.0197b22-26

解脱月菩薩言。仏子。菩薩従何地来。能入滅定。金剛蔵菩薩言。仏子。菩薩従第六地来。能入滅定。今住此地。能念念入。亦念念起。而不作証。故此菩薩。名為成就不可思議。身語意業。

唐訳 T287:
T0287_.10.0557b21-25

解脱月菩薩言仏子菩薩斉何等地能入滅定。金剛蔵菩薩言仏子菩薩従第六地能入滅定。今住菩薩第七地中。能於一一心刹那中。趣入滅定而不応言於滅作証。由此菩薩説為成就甚難希奇身語意業。

Ch. 8, §20 (Japanese transl by S. Tatsuyama: §20)

Skt.: (R) 61.12-21 [L]

āścaryaṃ bho jinaputrā yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati / na ca nirodhaṃ sākṣātkaroti / tadyathāpi nāma bho jinaputrāḥ puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṃsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaś ca bhavati vārikuśalaś ca bhavati na ca mahāsamudre vāridoṣair lipyate / evam eva bho jinaputrā asyāṃ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti (na ca saṃskṛtātyantavyupaśamavitarkadoṣair lipyate) //

竺法護 T285:
T0285_.10.0480b18-24

以是之故。身口心行。不可思議。従其所作。此之謂也。若有菩薩。遊于本際。而不取証。猶如仏子。時彼丈夫乗大舟船。入於大海。将船之師。工有方便。知水之宜。既行大海。不遭水難。如是仏子。菩薩立行。逮第七住。乗度無極道法之船。遊行本際。而不取証。

羅什 T286:
T0286_.10.0518c21-25

行実際而不証実際。仏子。譬如有人。乗船入於大海。善為行法。善知水相。不為水患所害。如是菩薩摩訶薩。住此七地。乗諸波羅蜜船。能行実際。而不証実際。

六十華厳 T278:
T0278_.09.0562b17-21

行実際。而不証実際。譬如有人。乗船入海。善為行法。善知水相。不為水害之所淪没。如是菩薩住此七地。乗諸波羅蜜船。能行実際。而不証実際。

八十華厳 T279:
T0279_.10.0197b26-29

行於実際。而不作証。譬如有人。乗船入海。以善巧力。不遭水難。此地菩薩。亦復如是。乗波羅蜜船。行実際海。以願力故。而不証滅

唐訳 T287:
T0287_.10.0557b25-c01

謂常安住実際住中。而於寂滅能不作証。仏子譬如有人乗大船舶入於大海。得船善巧善知水相。此終不遭大海水難。仏子菩薩住此第七地中亦復如是。乗到彼岸船常能安住実際住中。而於寂滅能不作証。