<<Previous

Ch. 1, § 10

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

sarvabodhisattvānāṃ cācintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya / sarvakuśalamūlasaṃgrahaṇāya / sarvabuddhadharmapravicayakauśalyāya / dharmajñānavaipulyāya / suvyavasthitadharmanirdeśāya / asambhinnajñānavyavadānāya / sarvalokadharmānupalepāya / lokottarakuśalamūlapariśodhanāya / acintyajñānaviṣayādhigamāya / yāvat sarvajñajñānaviṣayādhigamāya / yad idaṃ daśānāṃ bodhisattvabhūmīnām ārambhapratilambhāya / yathāvad bodhisattvabhūmivyavasthānanirdeśāya / sarvabuddhadharmādhyālambanāya / anāsravadharmapravibhāgavibhāvanāya / suvicitavicayamahāprajñālokakauśalyāya / sunistīritakauśalyajñānamukhāvatāraṇāya / yathārhasthānāntaraprabhāvanāmandapratibhāṇālokāya / mahāpratisaṃvidbhūministīraṇāya / bodhicittasmṛtyasampramoṣāya / sarvasattvadhātuparipācanāya / sarvatrānugataviniścayakauśalyapratilambhāya //

復是一切諸菩薩等。不可思議法光聖旨。住明智地。多所度脱。摂取一切衆徳之本。皆暁諸仏本所行成。愍念十方。解了善権。敷演道化。普弘法慧。周流十方。所講経誼。尽令堅住。其智慧明無能毀者。随時建立僉使得安。遊諸世間不著方俗。度世清浄。荘厳善本。入不可議慧之境界。通一切智。高遠聖道。乃能招致諸菩薩等。十住行無。如開士衆所当建立。有所宣布。往返周旋。執無漏法。光明咸照。而善思惟。撰於離心。暁了随時。大慧光明。其未善度。至聖道門。使得度脱而無所著。住於内行。専精奉修無上大乗。

又与一切菩薩不可思議。諸仏法明。所謂。令入智慧地故。摂一切善根故。善分別選択一切仏法故。広知諸法故。決定説諸法故。無分別智善分別故。一切世間法不能汚故。出世間善根清浄故。得不可思議智力故。得一切智人智処故。又得菩薩十地故。如実説菩薩十地差別故。分別説無漏法不著故。大智慧光明。善択以自荘厳故。令入具足智門故。随所応住次第説故。得無閡楽説光明故。具足大無閡智地不忘失菩薩心故。教化成就一切衆生性故。得一切遍至決定智故。

欲宣一切菩薩不可思議諸仏法明故。所謂入智慧地故。摂一切善根故。善分別一切仏法故。広法智故。決定説諸法故。無分別智善分別故。一切世間法不能染故。出世間善根清浄故。得不可思議智力故。得一切智人智境界故。所謂如実説菩薩十地差別故。菩薩安住十地故。分別説無漏法故。大智慧光明善分別以自荘厳故。入具足智門故。随所応住次第説故。得無礙楽説光明故。具足大無礙智地故。不忘失菩薩心故。教化成熟一切衆生界故。得至一切処決定智故。

欲令汝為一切菩薩。説不思議諸仏法光明故。所謂令入智地故。摂一切善根故。善揀択一切仏法故。広知諸法故。善能説法故。無分別智清浄故。一切世法不染故。出世善根清浄故。得不思議智境界故。得一切智人智境界故。又令得菩薩十地始終故。如実説菩薩十地。差別相故。縁念一切仏法故。修習分別無漏法故。善選択観察大智光明巧荘厳故。善入決定智門故。随所住処。次第顕説。無所畏故。得無礙弁才光明故。住大弁才地。善決定故。憶念菩薩。心不忘失故。成熟一切衆生界故。能遍至一切処。決定開悟故。

為一切菩薩趣入。能顕不可思議仏法光明。諸智地中為令摂受一切善根。為択一切仏法善巧。為広知法。為正演説善成立法。為無分別智得清浄。為一切魔法不染。為出世法善根得浄。為証不思議智所行境。乃至為証仏智境界。又為一切菩薩十地発趣及得。為如実説諸菩薩地安立善巧。為正縁慮諸仏妙法。為修無漏法之差別。為善選択決定大慧光明善巧。為趣入於決定智門。為獲顕示如所応処無畏弁説。為証広大無礙解地。為菩提心念不遺失。為善成熟諸有情界。為一切処通達決定選択弁才。