<<Previous

Ch. 1, § 9

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

sādhu sādhu bho jinaputra yas tvam imaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase / api tu khalu punas tvāṃ kulaputrāmī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnām apareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamās tathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānao 'syaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa

善哉善哉汝乃以此大慧光菩薩三昧。而以正受。在十方仏土。各如十億満中諸塵諸如来等之所建立。一切等号。悉是照明。如来至真。本願所致。而建立此。亦是仁者慧浄所致。

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。如是十方世界微塵数等諸仏。皆同一号。加汝威神。又盧舎那仏。本願力故。又汝有大智慧故。

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。如是十方世界微塵数等諸仏。皆同一号。加汝威神。所謂盧舎那仏本願力故。本威神力故。汝有大智慧故。

善哉善哉。金剛蔵。乃能入是菩薩大智慧光明三昧。善男子。此是十方。各十億仏刹。微塵数諸仏。共加於汝。以毘盧遮那如来。応正等覚。本願力故。威神力故。亦是汝勝智力故。

善哉善哉。仏子。汝今乃能入是大乗光明菩薩等持。然善男子今彼十方各十倶胝仏刹微塵数諸仏如来其加持汝。以此世尊毘盧遮那本願威神力所持故。