<<Previous

Ch. 3, § 25

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

rāgadveṣamohatriṇidānānugatā vateme sattvā vividhakleśāgnijvālābhiḥ satatasamitaṃ pradīptā na ca tato 'tyantaniḥsaraṇopāyaṃ parimārgayanti te 'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ /

衆生心迷。建立罪福。習婬怒痴。為三蓋礙。堕在塵網。常自投己不便之地。当求堅固。善権方便。消寂一切衆労之患。令立無難。

是諸衆生。随逐貪欲瞋恚愚痴因縁。常為種種煩悩大火之所焼然。不求得出方便。我等応令是衆生。滅諸煩悩大火。安置清涼之処。

是諸衆生。随逐貪欲。瞋恚。愚痴。常為種種煩悩大火之所焼然。不能志求出要方便。我応令彼滅煩悩火。置清涼処。

又作是念。一切衆生。常随三毒。種種煩悩。因之熾然。不解志求出要方便。我当令彼。除滅一切煩悩大火。安置清涼涅槃之処。

是諸有情随貪瞋痴因縁而転。常以種種煩悩火焔之所焼爇。不復訪求出要方便。我当令彼除滅一切煩悩熾火。住無災患清涼涅槃。