<<Previous

Ch. 3, § 26

(Japanese Tranl. by S. Tatsuyama:§26)

Next>>

mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā vateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtās teṣām asmābhir anāvaraṇaṃ prajñācakṣur viśodhayitavyaṃ yathā sarvadharmayāthātathyāparapraṇayatāṃ pratilapsyante /

衆生在于愚痴之厄。無明所縛。住在六冥。遠於大智。遊闇昧門。行窈弊業。吾等当為開化厳治。無所罣礙。清浄慧眼。使一切法。輒如所言。由得自在。不戴仰人。

是諸衆生。常為無明黒闇所覆。入大黒闇。遠離智慧光明。入於生死大険道中。随逐種種邪見。我等応令是衆生。使得無礙清浄慧眼。以是眼故。知一切法如実相。得不随他教。一切如実無障礙智。

是諸衆生。常為無明所覆。入大黒闇。離慧光明。入於生死大険道中。随逐種種無量邪見。我応令彼得無障礙清浄慧眼。以是眼故。知一切法如実相。得不随他一切如実無障礙智。

又作是念。一切衆生。為愚痴重闇。妄見厚膜之所覆故。入陰翳稠林。失智慧光明。行曠野険道。起諸悪見。我当令彼。得無障礙。清浄智眼。知一切法。如実相。不随他教。

是諸有情痴昏瞖瞙無明黒暗之所覆蔽。入在広大黒暗稠林。遠離慧明堕大暗処。趣入見取険難之路。我当令彼得無障礙清浄慧眼。能知一切法如実性不随他教。