<<Previous

Ch. 4, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvo dvitīyāyāṃ bodhisattvabhūmau supariśodhitādhyāśayas tṛtīyāṃ bodhisattvabhūmim ākramati / sa daśabhiś cittāśayamanaskārair ākramati / katamair daśabhiḥ / yad uta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa cāvirāgacittāśayamanaskāreṇa cāvinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa cottaptacittāśayamanaskāreṇa cātṛptacittāśayamanaskāreṇa codāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca / ebhir daśabhiś cittāśayamanaskārair ākramati /

漸備一切智徳経巻第二
 西晋月支三蔵竺法護訳 
興光住品第三
金剛蔵曰。仏子菩薩大士。已得究暢第二住地。便入第三。尋当思惟。性行十事。何謂為十。一曰志性清浄。二曰性行明達通利。三曰消滅淡泊其意。四曰心懐無垢瑕穢。五曰志念永不退転。六曰其心堅固而不怯劣。七曰其念極上無窮。八曰性行軽便而不遅鈍。九曰其行微妙巍巍高玄。十曰其心弘広不協局迮。

金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。深浄心行第二地已。欲得第三地。当以十心得入第三地。何等為十。一浄心。二猛利心。三厭心。四離心。五不退心。六堅心。七明盛心。八無足心。九快心。十大心。

金剛蔵菩薩語解脱月菩薩言。仏子。諸菩薩摩訶薩浄第二地已。欲得第三地。当以十種深心。何等為十。一浄心。二猛利心。三厭心。四離欲心。五不退心。六堅心。七明盛心。八無足心。九勝心。十大心。菩薩以是十心。得入第三地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩
薩摩訶薩。已浄第二地。欲入第三地。当起十
種深心。何等為十。所謂清浄心。安住心。厭捨
心。離貪心。不退心。堅固心。明盛心。勇猛心。
広心。大心。菩薩以是十心。得入第三地

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第二地中増上意楽善清浄已。欲入菩薩第三地者。当以十種心之意楽作意而入。何等為十。所謂以清浄心意楽作意。以安住心意楽作意。以厭離心意楽作意。以離欲心意楽作意。以不退心意楽作意。以堅固心意楽作意。以熾然心意楽作意。以勇健心意楽作意。以勝妙心意楽作意。以広大心意楽作意。菩薩以是十心意楽作意証入第三地中。