<<Previous

Ch. 4, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

sa khalu punar bhavanto jinaputrā bodhisattvas tṛtīyāyāṃ bodhisattvabhūmau sthito 'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate duḥkhatāṃ cāśubhatāṃ cānāśvāsikatāṃ ca vipralopatāṃ cācirasthitikatāṃ ca kṣaṇikotpādanirodhatāṃ ca pūrvāntāsaṃbhavatāṃ cāparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṣate /

仮使菩薩住第三地。観諸万物一切無常。苦空不浄不可保信。悉帰壊敗不久存立。適起尋滅。本無所成。当来未至。現在無住。

諸仏子。是菩薩摩訶薩。以是十心。得入第三地。能観一切有為法如実相。所謂。無常苦空。無我不浄。不久敗壊。不可信相。念念生滅。又不生不滅。不従前際来。不去至後際。現在不住。

菩薩住明地。能観一切有為法如実相。所謂無常。苦。無我。不浄。不久敗壊。不可信相。不生不滅。不従前際来。不去至後際。現在不住。

仏子。菩薩摩訶薩。住第三地已。観一切有為法如実相。所謂無常苦。不浄不安隠。敗壊不久住。刹那生滅。非従前際生。非向後際去。非於現在住。

唯諸仏子菩薩住此第三地時。観察一切諸有為行。皆見無常有苦不浄不可依怙。終皆敗壊不得久住。刹那生滅前際不来後際不去。現在不住。