<<Previous

Ch. 4, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

sa evam apramāṇatāṃ ca tathāgatajñānasya samanupaśyann evaṃ bahūpadravatāṃ ca sarvasaṃskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānām antike daśa cittāśayān upasthāpayati / katamān daśa / yad utānāthātrāṇāpratiśaraṇacittāśayatāṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāgadveṣamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca satatasamitakleśagahanāvṛtaprasuptapratiśaraṇacittāśayatāṃ cāvilokanasamarthapratiśaraṇacittāśayatāṃ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṃ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṃ ca saṃsārasroto'nuvāhipratiśaraṇacittāśayatāṃ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca / imān daśa cittāśayān upasthāpayati /

見如来慧不可思議。不可限量。不可称載。極遠巍巍。無有雑砕。亦無衆厄。無為常存。無畏第一。不復退転。多所済護。所見平等。已見如来無量聖慧。覩衆危厄。益加愍哀。念于衆生心行十事。何謂為十。一曰心念将済孤独危困。二曰常化貧乏使入道法。三曰消于婬怒痴火所然熾盛。四曰其心周旋生死而不造乱。五曰其心常欲蠲除塵労之穢覚未覚者。六曰其心顕燿令習自在。七曰勧導離善法者使楽大雅。八曰其心忘失仏法令入正道。九曰其心迷惑随生死流使返其源。十曰其心見在愚径而懐恐懼令立無畏。

如是見知仏智無量。見有為法無量苦悩。於一切衆生。転生殊勝十心。何等為十。衆生可愍。孤独無救。貧窮無所依止。三毒之火。熾然不息。閉在三有牢固之獄。常住煩悩諸悪刺林。無正観力。於善法中。欲楽心薄。失諸仏妙法。而常随順生死水行。驚畏涅槃。

如是見知仏智無量。見有為法無量苦悩。於一切衆生。転生殊勝十心。何等為十。衆生可愍。孤独無救。貧無依止。三毒之火熾然不息。閉在三有牢固之獄。常住煩悩諸悪刺林。無正観力。於善法中。欲楽心薄。失仏妙法。而常随順生死水流。怖畏涅槃。

菩薩如是。見如来智慧。無量利益。見一切有為。無量過患。則於一切衆生。生十種哀愍心。何等為十。所謂見諸衆生孤独無依生哀愍心。見諸衆生貧窮困乏生哀愍心。見諸衆生三毒火然生哀愍心。見諸衆生諸有牢獄之所禁閉生哀愍心。見諸衆生煩悩稠林恒所覆障生哀愍心。見諸衆生不善観察生哀愍心。見諸衆生無善法欲生哀愍心。見諸衆生失諸仏法生哀愍心。見諸衆生随生死流生哀愍心。見諸衆生失解脱方便生哀愍心。是為十。

菩薩如是見如来智無量利益見一切行無量災患。則此転更於有情所。発起十種心之意楽。何等為十。所謂孤独無依心之意楽。常恒貧窮心之意楽。以貪恚痴猛火熾然心之意楽。於有牢獄之所禁閉心之意楽。常無間断以諸煩悩稠林所覆心之意楽。不能観察心之意楽。無善法欲心之意楽。迷失仏法心之意楽。随生死流心之意楽。失解脱道心之意楽。発此十種心之意楽。