<<Previous

Ch. 4, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

sa evaṃ bahūpadravaṃ sattvadhātuṃ samanupaśyann evaṃ vīryam ārabhate / mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ pariśodhayitavyā uttārayitavyā niveśayitavyāḥ pratiṣṭhāpayitavyāḥ paritoṣayitavyāḥ saṃropayitavyā vinetavyāḥ pariṇirvāpayitavyā iti /

彼已覩察衆生無数危厄。三界之患。輒修精進。吾当将済一切群黎。度之解脱令致清浄。使得超越。化之立之。勧之寤之。開之示之。令至滅度。

是菩薩。見衆生如是多諸衰悩。発大精進。是諸衆生。我応救。我応解。応令清浄。応令得脱。応著善処。応令安住。応令歓喜。応知所宜。応令得度。応使滅苦。

是菩薩見諸衆生如是衰悩。発大精進。是衆生等我応救。我応解。応令清浄。応令得脱。応著善処。応令安住。応令歓喜。応令知所宜。応令得度。応使滅苦。

菩薩如是。見衆生界。無量苦悩。発大精進。作是念言。此等衆生。我応救。我応脱。我応浄。我応度。応著善処。応令安住。応令歓喜。応令知見。応令調伏。応令涅槃。

菩薩如是見有情界衆災患已。発大精進作是念言。此諸有情我応救済応令解脱。応令清浄応当抜出応令趣入応令安住。応令歓喜応令愛楽。応令調伏応令寂滅。