<<Previous

Ch. 1, § 13

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

tat kasmād dhetoḥ / yathāpi nāmāsyaiva samādher dharmatāpratilambhena pūrvapraṇidhānābhinirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susambhṛtasambhāratayā ca sukṛtaparikarmatayā cāpramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividdhadhāraṇīmukhāsambhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca /

所以者何。皆由此定。成就所致。亦由本願。行通巍巍。其心清浄。而無沾汚。内性明了。常懐清浄。威燿弘炤。入于慧場。諸所行業。靡不備焉。斯所造立。而悉具足。其道器意。不可限量。信志清浄。巍巍普達。逮総持門。無所破壊。常以法界慧門之印。善印一切。

何以故。以得菩薩大智慧光明三昧法故。亦是菩薩本願力故。志心清浄故。智慧明白故善集助道法故。善修本事故。能持無量念故。信解清浄光明法故。善得陀羅尼門無分別故。以智印善印法性故。

何以故。以得菩薩大智慧光明三昧故。亦是菩薩本願力故。直心清浄故。智慧明白故。善集助道法故。善修本業故。念持無量法故。信解清浄光明法故。善得陀羅尼門不可壊故。法界智印善印故。

何以故。得此三昧法如是故。本願所起故。善浄深心故。善浄智輪故。善積集助道故。善修治所作故。念其無量法器故。知其清浄信解故。得無錯謬総持故。法界智印善印故

所以者何。由此菩薩獲彼大乗光明等持。法爾如故。以本誓願所引発故。善浄増上妙意楽故。已善瑩飾浄智輪故。已善積集諸資糧故。已善錬治所作事故。以無量念而為器故。明朗勝解得清浄故。善達無雑総持門故。法界智印之所印故