<<Previous

Ch. 1, § 14

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

atha khalu te buddhā bhagavantas tatrasthā evarddhyanubhāvena dakṣinān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ sampramārjayanti sma /

是諸仏世尊。各自顕現。各申右臂。皆共手摩金剛蔵菩薩頭首。時金剛蔵為諸世尊。所見摩頭。道徳巍巍遂得成就。威耀光光如仏無異。

爾時十方諸仏。皆伸右手。摩金剛蔵菩薩頂。

爾時十方諸仏。皆申右手。摩金剛蔵菩薩頂。

爾時十方諸仏。各伸右手。摩金剛蔵菩薩頂。摩頂已。

爾時十方彼仏世尊。不起于座以神通力。各申右手摩金剛蔵大菩薩頂。