<<Previous

Ch. 4, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

sa ced idaṃ kaścid evaṃ brūyāt / evam ahaṃ tulyam idaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhanaṃ saṃśrāvayeyaṃ sa cet tvaṃ mahatyām agnikhadāyāṃ saṃprajvalitāyām ekajvālībhūtāyām ātmānaṃ prapātayeḥ / mahāntaṃ ca duḥkhavedanopakramaṃ svaśarīreṇopādadyā iti / tasyaivaṃ bhavati / utsahe ‘ham ekasyāpi dharmapadasya samyaksaṃbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāv agniparipūrṇe brahmalokād ātmānam utsraṣṭum / kiṃ punaḥ prākṛtāyām agnikhadāyām / api tu khalu punaḥ sarvair nirayāpāyaduḥkhasaṃvāsair apy asmābhir buddhadharmāḥ paryeṣitavyāḥ kiṃ punar manuṣyaduḥkhasaṃvāsair iti / sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṣate / yathāśruteṣu dharmeṣu ca yoniśaḥpratyavakṣeṇajātīyo bhavati /

或有来謂。卿今所興習。是平等正覚之業。菩薩浄行。仮欲得聞此大正法。自投大火。更無極苦苦悩之患。越斯大火。若使己身。遭是困厄。乃成仏道。即念言。今我身求経。道寧愛楽一句法。不用此身。正使此三千世界満中火至梵天。求法故自投中。況小火也。設命堕在一切地獄。苦痛不安。故当勤慕。求于法典。況復値遇人間之悩。以此方便。求于経典。若使聞法。如法観察。一心解達。

是菩薩。若有人。来作是言。我与汝仏所説法一句。能浄菩薩所行道。令汝得聞。若能入大火坑受大苦者。当以相与。是菩薩作是念。我受一句法故。尚於三千大千世界火坑。従梵天投下。何況堕小火坑。我等求法応尽受一切諸地獄苦。猶応求法。何況人中。諸小苦悩。為求法故。発如是心。又如所聞法。心常喜楽。悉能正観。

是菩薩若有人来作如是言。我有仏所説法一句。能浄菩薩道。汝今若能入大火阬。受大苦者。当以相与。是菩薩作是念。我受一句法故。設令三千大千世界大火満中。尚従梵天而自投下。何況小火。我尽受一切諸地獄苦。猶応求法。何況人中諸小苦悩。為求法故。発如是心。又如所聞法。心常喜楽。悉能正観。

若有人言。我有一句。仏所説法。能浄菩薩行。汝今若能入大火阬。受極大苦。当以相与。菩薩爾時。作如是念。我以一句。仏所説法。浄菩薩行故。仮使三千大千世界。大火満中。尚欲従於梵天之上。投身而下。親自受取。況小火阬。而不能入。然我今者。為求仏法。応受一切地獄衆苦。何況人中。諸小苦悩。菩薩如是。発勤精進。求於仏法。如其所聞観察修行。

設有告言我有一句。仏所説法能引正等覚能浄菩薩行。汝今若能投極熾然大焔火坑。受劇苦者当為汝説。菩薩聞已作是念言。我為一句仏所説法。能引等正覚能浄菩薩行。正使火坑量等三千大千世界。満中熾火我従梵天尚投身入。況小火坑。又復我等為求仏法。尚応久処大捺落迦諸険悪趣受大苦悩。況於人中諸余小苦而不能受。菩薩発起如是精進求正法已。如其所聞而能如理内審観察。