<<Previous

Ch. 4, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

sa citro bhavaty aśrutadharmapadaśravaṇena na tv eva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena / sa citro bhavaty ekasubhāṣitagāthāśravaṇena na tv eva cakravartirājyapratilambhena / sa citro bhavaty aśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tv eva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena /

其有受者。因是令度。所不聞法。聞之欣然。勝得三千大千国土満中珍宝。寧聞一偈不用梵釈転輪王位。修無央数百千劫行。

若得一句。未曽聞法。勝得満三千大千世界珍宝。得聞正法一偈。勝得転輪聖王。釈提桓因。梵天王処。無量劫住。

若得一句未曽聞法。勝得三千大千世界満中珍宝。得聞一偈。勝得転輪聖王。釈提桓因。梵天王処。無量劫住。

若聞一句。未曽聞法。生大歓喜。勝得三千大千世界。満中珍宝。若聞一偈。未聞正法。生大歓喜。勝得転輪聖王位。若得一偈。未曽聞法。能浄菩薩行。勝得帝釈梵王位。住無量百千劫。

若聞仏法一四句頌歓喜踊躍。勝得三千大千世界充満其中大珍宝聚。若聞一頌善説正法。歓喜勝得転輪王位聞未聞法是仏所説。能引正等覚能浄菩薩行歓喜踊躍。勝得一切釈梵王等。住百千劫極尊貴位。