<<Previous

Ch. 4, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

so ‘nekavidhām ṛddhividhiṃ pratyanubhavati / pṛthivīm api kampayati / eko 'pi bhūtvā bahudhā bhavati / bahudhāpi bhūtvaiko bhavati / āvirbhāvaṃ tirobhāvam api pratyanubhavati / tiraḥkuḍyaṃ tiraḥprākāraṃ parvatam apy asajjan gacchati / tadyathāpi nāmākāśe / ākāśe 'pi paryaṅkena krāmati / tadyathāpi nāma pakṣiśakuniḥ / pṛthivyām apy unmajjananimajjanaṃ karoti / tadyathāpi nāmodake / udake ‘py amajjan gacchati / tadyathāpi pṛthivyām / dhūmayati / prajvalati / tadyathāpi nāma mahān agniskandhaḥ / svakāyād api mahāvāridhārā utsṛjati / tadyathāpi nāma mahāmeghaḥ / yābhir vāridhārābhir ayaṃ trisāhasramahāsāhasro lokadhātur ādīptaḥ pradīptaḥ saṃprajvalito 'gninaikajvālībhūto nirvāpyate / imāv api candrasūryāv evaṃ maharddhikāv evaṃ mahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokam api kāyena vaśaṃ vartayati /

又彼修成若干変化。神足示現。震動天地。以一身化為無数身。以無数身。還合一身。徹越虚空。通過牆壁。入出太山。須弥鉄囲。無所罣礙。如遊虚空。虚空中坐。猶如飛鳥出没于地。如入在水。履水上行如行于地。身出烟火如大炬然。察是日月。神足巍巍。威神無極。遊行四域。消除闇冥。以手捫摸日月宮殿。其身遠超。上至梵天。

是菩薩。有種種神通力。能動大地。一身為多身。多身為一身。現滅還出。石壁山障。皆能徹過。如行虚空。於虚空中。加趺而去。猶如飛鳥入出於地。如水無異。履水如地。身出烟焔。如大火聚。日月有大神徳威力。而能以手。捫摸摩之。身力自在。乃至梵世。

是菩薩有神通力。能動大地。一身為多身。多身為一身。現没還出。石壁皆過。如行虚空。於虚空中。跏趺而去。猶如飛鳥。履水如地。入地如水。身出煙焔。如大火聚。日月威徳。而能以手捫摸摩之。身力自在。乃至梵世。

仏子。此菩薩。得無量神通力。能動大地。以一身為多身。多身為一身。或隠或顕。石壁山障。所往無礙。猶如虚空。於虚空中。跏趺而去。同於飛鳥。入地如水。履水如地。身出煙焔。如大火聚。復雨於水。猶如大雲。日月在空。有大威力。而能以手。捫摸摩触。其身自在。乃至梵世。

復次菩薩受用無量諸神変事震動大地。一身為多身多身為一身。或顕或隠迅疾無礙。牆壁山嶂皆能徹過如行於空。於虚空中跏趺而去猶如飛鳥。出没於地猶若水中。履水如地。身出煙焔如大火聚。従身注水喩如大雲。此之日月大神徳有大威勢。以手捫摸乃至梵世転身自在。