<<Previous

Ch. 4, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakenobhayān śabdān śṛṇoti divyān mānuṣyākān sūkṣmān audārikāṃś ca / ye dūre 'ntike vāntaśo daṃśamaśakakīṭamakṣikāṇām api śabdān śṛṇoti / [eṣā divyaśrotrābhijñā] /

耳之徹聴。清浄洞達。過於天人。聞其言声諸天人民。

是菩薩。以清浄天耳。過於人耳。悉聞人天音声遠近。

是菩薩天耳清浄。過天人耳。悉聞人天音声遠近。

此菩薩。天耳清浄。過於人耳。悉聞人天。若近若遠。所有音声。乃至蚊蚋。虻蠅等声。亦悉能聞。

以天耳界清浄過人悉聞人天二種音声。若近若遠乃至蚊蚋蜣蜋等悉聞其声。