<<Previous

Ch. 5, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

tac ca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṃgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṃkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasampadabhinirhāratayā cottarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca mahopāyakauśalyabalavicāraṇatayā ca /

普察勧徳。目見一切衆生所在。為其宣暢本宿世願。志無極哀。興発大慈。使疾逮得一切智矣。令速究竟浄治仏国。具足如来十力無畏諸仏之法。諸相種好。音声言辞。念尊最上殊特之業。普使具足。求学深妙。聴仏脱門。而行無極善権方便。

是菩薩。以不捨衆生心故行。以本願力故。大悲為首。大慈合行。為摂一切智。為荘厳仏国。為具仏諸力無畏。不共法。三十二相。八十種好。具足音声。為随順仏深解脱。為思惟大智慧方便故行。

是菩薩以不捨衆生心故。行以本願助故。大悲為首故。大慈合行故。為摂一切智。為荘厳仏国。為具仏諸力。無畏。不共法。三十二相。八十種好。為具足音声。為随順仏深解脱。為思惟大智慧方便故行

菩薩修行如是功徳。為不捨一切衆生故。本願所持故。大悲為首故。大慈成就故。思念一切智智故。成就荘厳仏土故。成就如来力無所畏不共仏法相好音声悉具足故。求於上上殊勝道故。随順所聞甚深仏解脱故。思惟大智善巧方便故

菩薩修此菩提分法。但於一切諸有情界有悲恋故。引発本願所扶持故。以大悲愍為先導故。成就大慈故。縁慮一切智者智故。引発仏刹諸荘厳故。引発如来力無所畏不共仏法相好言音故。希求後後殊勝法故。随順甚深解脱仏法所聞行故。観察広大方便善巧故。