<<Previous

Ch. 5, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

tasya khalu punar bhavanto jinaputrā bodhisattvasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṃgamāny ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāny unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni tāni sarvāṇi vigatāni bhavanti sma /

又仏子聴。菩薩若住此暉曜地。前本所習。自見貪身。猗於吾我。而計有人。依形寿命。諸陰種大。貪住衆人。浮没高下。撰択狐疑。疲極之態。謂言我所。恃怙財業。実有処所。一切永除。

諸仏子。諸菩薩摩訶薩。住菩薩焔地。所有身見著等。著我。著衆生。著人寿者。知者見者。著五陰十二入十八界。所起屈伸巻舒出没。推求心所行。愛著宝重所見。為帰為洲。皆悉断滅。

諸仏子。菩薩住焔地。所有身見等。著我。著衆生。著人。寿者。知者。見者。著五陰。十二入。十八界。所起屈伸。巻舒出没。推求心所行愛著。宝重所見。為帰為洲。皆悉断滅。

仏子。菩薩住此焔慧地。所有身見為首。我人衆生。寿命。蘊界処。所起執著。出没思惟。観察治故。我所故。財物故。著処故。於如是等。一切皆離。

唯諸仏子。菩薩住此焔慧地時。所有微細身見等惑。謂我有情命者育者士夫。数取趣蘊界処執。所起動乱思惟伺察。護持摂受畜積著処。如是一切皆悉遠離。