<<Previous

Ch. 5, § 14

(Japanese Tranl. by S. Tatsuyama:§14)

Next>>

sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati tathā tathā snigdhacittaś ca bhavati mṛducittaś ca karmaṇyacittaś ca hitasukhāvahacittaś ca aparikliṣṭacittaś cottarottaraviśeṣaparimārgaṇacittaś ca jñānaviśeṣābhilāṣacittaś ca sarvajagatparitrāṇacittaś ca gurugauravānukūlacittaś ca yathāśrutadharmapratipatticittaś ca bhavati /

親忍塵労。勤学立志。善権智慧。在在所遊。以道為宝。遵興道教。其心潤沢。心懐柔軟。抱仁和意。心常愍哀。心不厭惓。求最上心。志好思慕殊特慧心。将護化育諸衆生心。尊敬師友順応器心。如所聞之輒奉行心。

是菩薩。転倍精進。慧方便所生助道法。随所修行。心転柔和。堪任有用。心無疲惓。転求上法。増益智慧。救一切世間。随順諸師。恭敬受教。如所説行。

是菩薩転倍精進。智慧方便所生助道法。随所修行。心転柔和。堪任有用。無有疲倦。転求上法。増益智慧。救一切世間。随順諸師。恭敬受教。如所説行。

仏子。此菩薩。随所起方便慧。修習於道及助道分。如是而得潤沢心。柔軟心。調順心。利益安楽心。無雑染心。求上上勝法心。求殊勝智慧心。救一切世間心。恭敬尊徳無違教命心。随所聞法皆善修行心。

復次展転為菩薩道得円満故。如如方便慧所引発。修諸道支如是如是。得滋潤心柔和之忍。有堪能心引利楽心無雑染心。訪求後後殊勝法心。希勝智心。能救一切世間之心。尊重随順諸師長心。如所聞法而修行心。