<<Previous

Ch. 5, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

sa kṛtajñaś ca bhavati kṛtavedī ca sūrataś ca sukhasaṃvāsaś carjuś ca mṛduś cāgahanacārī ca nirmāyanirmāṇaś ca suvacāś ca pradakṣiṇagrāhī ca bhavati / sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasikurvāṇaḥ samudācarann

逮玄妙慧。所作甚快。仁慈柔軟。所居安隠。止頓賢和。志性質直。行無所受。不以自大。不以憍慢。而受其教。帰命無違。彼行是已。所受修行。寂然若斯。為上道地。清浄住法。専精思惟。習合会行。

是菩薩。爾時知恩知報恩。心転和善。同止安楽。直心軟心。無有邪曲。行正定行。無有憍慢。則易与語。随順教誨。得説者意。如是具足善心軟心。寂滅心忍辱心。浄地諸法。思惟修行。

是菩薩爾時。知恩知報恩。心転和善。同止安楽。直心軟心。無有邪曲。行正定行。無有憍慢。随順教誨。得説者意。如是具足善心。軟心。寂滅心。忍辱心。浄地諸法思惟修行。

此菩薩。知恩知報恩。心極和善。同住安楽。質直柔軟。無稠林行。無有我慢。善受教誨。得説者意。此菩薩。如是忍成就。如是調柔成就。如是寂滅成就。如是忍調柔寂滅成就。浄治後地業。作意修行時。

又善知恩善知報恩。其心調和共住安楽。質直柔軟無稠林行無誑無慢。善順語者右受教誨。菩薩如是安忍成就調伏成就寂滅成就。如是忍調寂滅成就思惟現行。能浄上地諸業之時。