<<Previous

Ch. 5, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

tasya bhūyasyā mātrayāśayādhyāśayādhimuktisamatā viśu(d)dhyati / tasyāsyām arciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇy āśayādhyāśayādhimuktisamatāviśuddhis tiṣṭhati tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti /

行作沙門。益増勤修。心性仁和。信解習浄。於無央数億百千姟。不廃徳本。一切転加。巍巍遂高。豊赫弘茂

是菩薩。楽心深心。清浄信解平等。転更明了。住寿多劫。若干百千。万億那由他劫。善根転勝明利。

是菩薩楽心。深心。清浄信解平等。転更明了。住寿多劫。若干百千万億那由他劫。善根転勝

又更修治。深心信解。経無量百千億那由他劫。令諸善根。転復明浄。

於此菩薩所有意楽増上意楽。勝解平等性転復清浄。菩薩住此焔慧地已。復更無量百千倶胝那庾多劫。此之意楽勝解平等清浄而住。所有善根転復熾然転更明浄。