<<Previous

Ch. 5, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

tāṃś ca tathāgatān arhataḥ samyaksambuddhān paryupāste / teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoty udgṛhṇāti dhārayati śrutvā ca yathābhajamānaṃ pratipattyā sampādayati / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati /

奉所宣法。啓受尊行。又諸仏所。出家為道。

親近諸仏。一心聴法。聴受法已。能信奉持。多於仏所。出家修道。

親近諸仏。一心聴法。能信奉持。多於仏所。出家修道。

於彼仏所。恭敬聴法。聞已受持。具足修行。復於彼諸仏法中。出家修道。

殷重奉事諸仏如来。於其仏所恭敬聴法。聞已受持随分修行多分。於彼諸仏聖教浄信出家。