<<Previous

Ch. 6, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaś caturthyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṃ bodhisattvabhūmim avatarati / sa daśabhiś cittāśayaviśuddhisamatābhir avatarati / katamābhir daśabhiḥ / yad utātītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇajñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca / ābhir daśabhiś cittāśayaviśuddhisamatābhir avatarati /

漸備一切智徳経巻第三
 西晋月支三蔵竺法護訳
難勝住品第五
金剛蔵曰。又有仏子菩薩大士。已能備治第四之住。四住已成。転得前進第五住地。当行十意。乃得通達。何等為十。念於過去諸仏之法。亦思将来諸仏之法。復惟現在諸仏之法。修戒清浄。其心鮮明消滅諸見六十二疑。暁了求道。亦行清浄。所行聖慧。悉見清浄。剖判一切三十七品上妙之法。亦復清浄。開化衆生。所行清浄。是為十事。

金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。已具足第四地。欲得第五地。以十平等心。能入第五地。何等為十。一過去仏法平等。二未来仏法平等。三現在仏法平等。四戒浄平等。五心浄平等。六除見疑悔浄平等。七知道非道浄平等。八行知見浄平等。九諸菩提分法転勝浄平等。十等化衆生浄平等。

金剛蔵菩薩語解脱月菩薩言。仏子。菩薩摩訶薩已具足第四地。欲得第五地。当以十平等心。何等為十。一過去仏法平等。二未来仏法平等。三現在仏法平等。四戒浄平等。五心浄平等。六除見疑悔浄平等。七道非道浄平等。八行知見浄平等。九諸菩提分法転勝浄平等。十化衆生浄平等。菩薩以是十平等心。得入第五地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。第四地所行道。善円満已。欲入第五難勝地。当以十種平等清浄心趣入。何等為十。所謂於過去仏法平等清浄心。未来仏法平等清浄心。現在仏法平等清浄心。戒平等清浄心。心平等清浄心。除見疑悔平等清浄心。道非道智平等清浄心。修行智見平等清浄心。於一切菩提分法上上観察平等清浄心。教化一切衆生平等清浄心。菩薩摩訶薩。以此十種平等清浄心。得入菩薩第五地。

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第四地道善円満已。欲入菩薩第五地中。当以十種平等清浄心意楽入。何等為十。所謂過去仏法平等清浄意楽。未来仏法平等清浄意楽。現在仏法平等清浄意楽。戒平等清浄意楽。定平等清浄意楽。除見疑惑平等清浄意楽。道非道智平等清浄意楽。断智平等清浄意楽。一切菩提分法後後観察平等清浄意楽。成熟一切有情平等清浄意楽。菩薩以是十種平等清浄意楽入第五地。