<<Previous

Ch. 6, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

sa khalu punar bhavanto jinaputrā bodhisattvaḥ pañcamīṃ bodhisattvabhūmim anuprāpta eṣām eva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvāt supariśodhitādhyāśayatvāc ca bhūya uttarakālamārgaviśeṣam abhiprārthayamānas tathatvānupratipannaś ca praṇidhānabalādhānataś ca kṛpāmaitrībhyāṃ sarvasattvāparityāgataś ca puṇyajñānasambhāropacayataś cāpratiprasrabdhitaś copāyakauśalyābhinirhārataś cottarottarabhūmyavabhāsālocanataś ca tathāgatādhiṣṭhānasampratyeṣaṇataś ca smṛtimatigatibuddhibalādhānataś cāpratyudāvartanīyamanasikāro bhūtvā /

金剛蔵曰。又有仏子菩薩大士得第五住。然後乃成修善妙業。有行三十七品。心甚清浄。道業益勝。所誓寛弘。因所願力。親近如来。慈愍群生。未曽忘捨。積功累徳。合集聖慧。精進慇懃。而不懈廃。善権方便。将導不逮。而常好楽。住妙暉曜。密喜如来所建立義。己意已入仏之勢力。所念専惟不退転。

諸仏子。諸菩薩摩訶薩。以是十平等浄心。具足得入於五地。善修菩提法故。深心清浄故。求転勝道故。則能得仏道。是菩薩。得大願力。以慈悲心。不捨於一切。以得念慧心道理之勢力。修習於福慧。不捨起方便。欲得転勝道上地。明観法受諸仏神力所護。生定不退心。

菩薩住難勝地。善修菩提法故。深心清浄故。求転勝道故。則能得仏。是菩薩得大願力故。慈悲心不捨一切故。得念慧道力故。修習福慧不捨故。出生方便故。欲得転勝道上地明観法故。受諸仏神力所護故。生定不退心故。

仏子。菩薩摩訶薩。住此第五地已。以善修菩提分法故。善浄深心故。復転求上勝道故。随順真如故。願力所持故。於一切衆生慈愍不捨故。積集福智助道故。精勤修習不息故。出生善巧方便故。観察照明上上地故受如来護念故。念智力所持故。得不退転心。

唯諸仏子菩薩已至此第五地。由善瑩飾覚分道支。由善清浄増上意楽。復求後世殊勝道時。為如是事随正行故。願力所持故。以大慈悲不捨一切諸有情故。積集福智二資糧故無休息故。引発善巧妙方便故。観照後後地光明故。由常勤求仏加持故。念慧趣覚力所持故。得不退転正作意已。