<<Previous

Ch. 6, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

atṛptaś ca bhavati puṇyasambhāropacayatayā / apratiprasrabdhavīryaś ca bhavati jñānasambhāraparyeṣaṇatayā / aparikhinnāśayaś ca bhavati mahāmaitrīkṛpāsambhārasambhṛtatayā / aśithilaparyeṣaṇābhiyuktaś ca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā / svabhinirhṛtamanasikārānugataś ca bhavati buddhakṣetraviṭhapanālaṃkārābhinirhṛtatayā / vicitrakuśalakriyābhiyuktaś ca bhavati lakṣaṇānuvyañjanasamudānayanatayā / satatasamitaṃ svabhiyuktaś ca bhavati tathāgatakāyavākcittālaṃkāraparyeṣaṇatayā / mahāgauravopasthānaśīlaś ca bhavati sarvabodhisattvadharmabhāṇakaśuśrūṣaṇatayā / apratihatacittaś ca bhavati bodhicittamahopāyakauśalyasaṃdhyupasaṃhitalokapracāratayā / rātriṃdivam anyacittaparivarjitaś ca bhavati sarvasattvaparipācanābhiyogatayā /

積功累徳。常不厭足。慕求道慧。未曽懈廃。奉無極慈。合集愍哀。意不怠惓。求于道業。不以閑退。精進殷勤。務仏十力無所畏慧。諸仏之法十八不共。常以善行。思惟深入荘厳仏土。立若干行。合集積累諸相種好。常行精進志求如来荘厳清浄。身口意行。修無極業。敬尊奉戒。順諸菩薩。重衆法師。無所危害。以諸菩薩善権方便。普遊世間。夙夜一心。捨他之念。常以道法。勤化衆生。

善集福徳資糧故。名為無厭足者。常求智慧因縁故。名為不捨者。集大慈大悲因縁故。名為無疲惓者。常正憶念故。名為遠離破戒者。深心求仏十力四無所畏十八不共法故。名為常念仏法者。常令衆生離悪修善故。名為荘厳仏国者。種諸福徳荘厳三十二相八十種好故。名為行種種善業者。求荘厳仏身口意故。名為常行精進者。供養一切説法菩薩故。名為楽大恭敬者。一切菩薩。諸世間方便中。心無瞋礙故。名為心無礙者。常楽教化衆生故。名為昼夜遠離余心者。

善集福徳資糧故。名為無厭足者。常求智慧因縁故。名為不捨者。集大慈大悲因縁故。名為無疲倦者。常正憶念故。名為遠離破戒者。深心求仏十力。四無所畏。十八不共法故。名為常念仏法者。常令衆生離悪修善故。名為荘厳仏国者。種諸福徳。荘厳三十二相八十種好故。名為行種種善業者。求荘厳仏身口意故。名為常行精進者。供養一切説法菩薩故。名為楽大恭敬者。一切菩薩方便中心無礙故。名為心無礙者。常楽教化衆生故。名為昼夜遠離余心者。

名為無厭足者。善集福徳故。名為不休息者。常求智慧故。名為不疲倦者。集大慈悲故。名為為他勤修者。欲令一切衆生。入涅槃故。名為勤求不懈者。求如来力無畏不共法故。名為発意能行者。成就荘厳仏土故。名為勤修種種善業者。能具足相好故。名為常勤修習者。求荘厳仏身語意故。名為大尊重恭敬法者。於一切菩薩法師処。如教而行故。名為心無障礙者。以大方便。常行世間故。名為日夜遠離余心者。常楽教化一切衆生故。

名為無厭足者善集福徳資糧故。名無休息精進者訪求智慧資糧故。名無厭倦意楽者集大慈愍資糧故。名為一切有情加行者以能滅度諸有情故。名為不慢求加行者求如来力無畏不共諸仏法故。名善引発作意行者引発仏土諸荘厳故。名造種種善業行者集相好故。名為常恒善加行者求仏身語意荘厳故。名大尊重能承事者於一切菩薩諸法師所如教行故。名為心無礙者以大方便善巧相続入世間故。名為日夜離余心者唯為成熟一切有情而修行故。