<<Previous

Ch. 6, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

sa bhūyasyā mātrayāsyāṃ pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃś ca bhavaty asampramoṣadharmatayā matimāṃś ca bhavati suviniścitajñānatayā gatimāṃś ca bhavati sūtrārthagatisaṃdhāyabhāṣitāvabodhatayā hrīmāṃś ca bhavaty ātmaparānurakṣaṇatayā dhṛtimāṃś ca bhavati saṃvaracāritrānutsargatayā buddhimāṃś ca bhavati sthānāsthānakauśalyasuvicāritatayā jñānānugataś ca bhavaty aparapraṇeyatayā prajñānugataś ca bhavaty arthānarthasambhedapadakuśalatayābhijñānirhāraprāptaś ca bhavati bhāvanābhinirhārakuśalatayopāyakuśalaś ca bhavati lokānuvartanatayā /

彼勤修已。住於第五難勝之地。由得自在。心無所忘。暁達善行処処之業。志意堅強。善分別慧。其意普至解経次叙。章句之誼。意懐羞慚。彼我皆護。其意勇猛。将養禁戒。随無所犯。意中明了。宣布処処。所当正行。周入衆聖。無所戴仰。往返智慧。以宣暢義。随時散布。得神通行。詰誳方便。而顕道化。修行善権。随俗而導。

是菩薩。爾時住此第五難勝地中。不忘諸法故。名為念者。決定智慧故名為智者。知経書意。次第故。名為有道者。自護護彼故。名為有慚愧者。不捨持戒故。名為堅心者。善思惟是処非処故。名為覚者。不随他故。名為随智者。善分別諸法章句義故。名為随慧者。善修禅定故。名為得神通者。随世間法行故。名為方便者。

是菩薩住難勝地。不忘諸法故。名為念者。決定智慧故。名為智者。知経書意次第故。名為有道者。自護護彼故。名為有慚愧者。不捨持戒故。名為堅心者。善思惟是処非処故。名為覚者。不随他故。名為随智者。善分別諸法章句義故。名為随慧者。善修禅定故。名為得神通者。随世間法行故。名為方便者。

仏子。菩薩摩訶薩。住此第五難勝地。名為念者。不忘諸法故。名為智者。能善決了故。名為有趣者。知経意趣。次第連合故。名為慚愧者。自護護他故。名為堅固者。不捨戒行故。名為覚者。能観是処非処故。名為随智者。不随於他故。名為随慧者。善知義非義句差別故。名為神通者。善修禅定故。名為方便善巧者。能随世行故。

菩薩安住於此第五難勝地時名具念者不忘正法故。名具慧者智善決了故。名具趣者覚於経趣秘密教故。名慚愧者護自他故。名堅持者不捨律儀及戒行故。名為覚者観処非処得善巧故。名随智行者非他所引故。名随慧行者於有義無義二倶句中得善巧故。名為引発神通者於修引発得善巧故。名為方便善巧者随世間而転故。