<<Previous

Ch. 1, § 19

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva na bhūyaḥ prabhedaśo nirdiśati sma / atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva / āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca tasyā etad abhavat / ko nu khalv atra hetuḥ kaś ca pratyayaḥ / yad vajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvenātināmayati / na bhūyaḥ prabhedaśo nirdiśatīti / tena khalu punaḥ samayena tasminn eva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvas tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya vajragarbhaṃ bodhisattvaṃ gāthābhir gītena paripṛcchati sma /

時金剛蔵菩薩。粗挙其要。歎此菩薩十住地業。尋即黙然。不復重解
於是大衆。咸懐飢虚。聞此菩薩十住道名。欲令分別重敷演義。聞者僉解。心懐入道。離諸顛倒各心念言。金剛蔵菩薩。今何以故。粗挙其要。宣於十住菩薩之業。称歎其号而更黙然。不復重散解了本末。時彼会中有一菩薩。名月解脱。亦来倶会。

是時金剛蔵菩薩摩訶薩。説諸菩薩十地名已。黙然而住。不復分別義趣。爾時一切菩薩衆。聞説菩薩十地名已咸皆渇仰。欲聞解釈。各作是念。何因何縁。金剛蔵菩薩。説菩薩十地名已。黙然而住。不更解釈。時大菩薩衆中。有菩薩摩訶薩。名解脱月。知諸菩薩。心之所念。以偈問金剛蔵菩薩言

金剛蔵菩薩。説諸菩薩十地名已。黙然而住。不復分別。時一切菩薩聞説菩薩十地名已。咸皆渇仰。欲聞解釈。各作是念。何因何縁。金剛蔵菩薩。説十地名已黙然而住
時大菩薩衆中有菩薩。名解脱月。知諸菩薩心之所念。以偈問曰

爾時金剛蔵菩薩。説此菩薩十地名已。黙然而住。不復分別。是時一切菩薩衆。聞菩薩十地名。不聞解釈。咸生渇仰。作如是念。何因何縁。金剛蔵菩薩。唯説菩薩十地名。而不解釈。解脱月菩薩。知諸大衆心之所念。以頌問金剛蔵菩薩曰

爾時金剛蔵菩薩。標斯十地名已黙然而住。不復分別而解釈之。是時一切諸菩薩衆。聞説菩薩十地名已。不聞解釈。咸生渇仰作如是念。何因何縁是金剛蔵菩提薩埵。唯説菩薩十地名已。黙然而住更不解釈。爾時於此菩薩衆中有一菩薩名解脱月。知諸大衆心之所念。即以頌問金剛蔵菩薩曰