<<Previous

Ch. 6, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

yānīmāni sattvahitāni loke pracaranti tadyathā lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetāḍaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasampraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṃvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni yāni cānyāny apy aviheṭhanāvihiṃsāsamprayuktāni sarvasattvahitasukhāvahāni tāny apy abhinirharati kāruṇikatayānupūrvabuddhadharmapratiṣṭhāpanāya /

愍傷衆生。其有遊行。処於世間。書疏経典。印綬衆会。計校守府。諸身種大。所応療治。医薬衆病。寒熱羸痩。鬼神所嬈。中毒狂病。若有追逐。所在療形。合偶伎術。跳越謿説。多所歓悦。郡国県邑。江河泉池。樹木華実。所生薬草。金銀明月。珠玉水精。瑠璃所現。衆宝日月。𨽁邑村落。居家田地。地動眠寐。所夢怪応。所入一切衆身形像所在。諸相所応。所当修治。謹慎遵行。財業貨物。神通無色。以無放逸。四等心行。所造専精。而無危害。愍哀衆生。因修永安。彼以此行。愍傷世間。稍漸立之。諸仏正法。能化立之。

是人利益衆生故。世間所有経書伎芸。文章算数。名性経書。治病医方。所謂。治乾消病。小児病。鬼著病。蠱毒病。癩病等。伎楽歌舞。戯笑歓娯経書。国土城郭。聚落室宅。園観池泉。華果薬草林樹。金銀摩尼珠。琉璃珊瑚虎魄。車𤦲馬碯。示諸宝聚。日月五星。二十八宿。占相吉凶。地動夢書怪相。身中諸相布施持戒。摂伏其心。禅定神通。四禅四無量心。四無色定。凡諸不悩衆生事。安楽衆生事。憐愍衆生故。出令入諸仏無上之法。

是菩薩利益衆生故。知世所有経書技芸。文章算数。金石諸性。治病医方。乾消癩病。鬼著蠱毒等。妓楽歌舞。戯笑歓娯。国土城郭。聚落室宅。園林池観。華果薬草。金銀瑠璃。珊瑚琥珀。硨磲碼瑙。示諸宝聚。日月五星。二十八宿。占相吉凶。地動夢怪。身中諸相。布施持戒。摂伏其心。禅定神通。四無量心。四無色定。諸不悩乱。安衆生事。哀衆生故。出如此法。令入諸仏無上之法。

仏子。此菩薩摩訶薩。為利益衆生故。世間技芸。靡不該習。所謂文字算数。図書印璽。地水火風。種種諸論。咸所通達。又善方薬。療治諸病。顛狂乾消。鬼魅蠱毒。悉能除断。文筆讃詠。歌舞妓楽。戯笑談説。悉善其事。国城村邑。宮宅園苑。泉流陂池。草樹花薬。凡所布列。咸得其宜。金銀摩尼。真珠瑠璃。螺貝璧玉。珊瑚等蔵。悉知其処。出以示人。日月星宿。鳥鳴地震。夜夢吉凶。身相休咎。咸善観察。一無錯謬。持戒入禅。神通無量。四無色等。及余一切世間之事。但於衆生。不為損悩。為利益故。咸悉開示。漸令安住無上仏法

而勤修学為欲饒益諸有情故。世間所有種種書・論・印璽・算計・金性等論。諸医方論謂療乾痟。癲癇鬼魅損壊蠱毒。及起屍鬼呪詛和合。文筆讃詠歌舞妓楽。戯笑談説喜楽之処。国城村邑宮宅園苑泉流陂池。花菓薬草叢林布列。顕示金銀摩尼真珠。瑠璃貝玉珊瑚等性。入於日月星宿地震。諸鳥獣鳴夢相吉凶。所受遍身及支分相。律儀戒行静慮神通。四無量心無色定処。及余所有無悩害事。能引一切有情利楽無罪事業。如是一切皆能引発於諸有情有悲愍故。漸令安住無上仏法。