<<Previous

Ch. 6, § 14

(Japanese Tranl. by S. Tatsuyama:§14)

Next>>

tasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurūkaroti mānayati pūjayati / cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / tāṃś ca tathāgatān arhataḥ samyaksambuddhān paryupāste

難勝菩薩。道地供養。奉事無央数億百千兆載諸仏。衣被餅食。床褥臥具。病痩医薬。

菩薩住是難勝地。値数百数千数万億仏。供養尊重讃歎。衣服飲食。臥具医薬。

菩薩住難勝地。値数百千万億仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

仏子。菩薩住是難勝地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。悉恭敬尊重。承事供養。衣服飲食。臥具湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

菩薩住此難勝地中。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。