<<Previous

Ch. 6, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena saṃtuṣito bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum / yat kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo ‘nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

菩薩住此。多所悦可。若為天王。降伏一切衆邪異学。有興立者。布施愛敬。饒益等利。見衆生念。未曽心離諸仏行法。乃復普憶。思念諸聖一切智業。以何方便。蒙済衆生。乃至巍巍無極道堂。

菩薩摩訶薩。住是地中。多作兜率陀天王。諸根猛利。能摧伏一切外道。有所作業。若布施愛語。利益同事。皆不離念仏念法。念菩薩伴。乃至不離念具足一切種智。我当何時。於衆生中。為首為尊。乃至於一切衆生中。為依止者。

菩薩住是地中。多作兜率陀天王。諸根猛利。悉能摧伏一切外道。有所作業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

菩薩住此地。多作兜率陀天王。於諸衆生。所作自在。摧伏一切外道邪見。能令衆生。住実諦中。布施愛語利行同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於衆生中。為首為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

菩薩安住於此地中。受生多作珊覩史多天王。能為自在善化有情令捨一切外道邪法。能令有情住実諦中。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意。仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上為導為将為帥。乃至願得一切智智所依止処。