<<Previous

Ch. 6, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

tasya daśabhyaḥ pāramitābhyo dhyānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ /

是諸菩薩大士之業。第五住。

而不取証。亦不疾至仏道。諸仏子。是名諸菩薩摩訶薩難勝地。今已略説。

而不取証。亦不疾成於無上道。仏子。是名略説菩薩難勝地。

此菩薩。十波羅蜜中。禅波羅蜜偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第五難勝地。

而此菩薩十到彼岸中。静慮到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第五難勝智地。