<<Previous

Ch. 7, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmim avatarati / sa daśabhir dharmasamatābhir avatarati / katamābhir daśabhiḥ / yad uta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātasamatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca / ābhir daśabhir dharmasamatābhir avatarati //
sa evaṃsvabhāvān sarvadharmān pratyavekṣamāṇo 'nusṛjann anulomayann avilomayan śraddadhann abhiyan pratiyann avikalpayann anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīm abhimukhīṃ bodhisattvabhūmim anuprāpnoti tīkṣṇayānulomikyā kṣāntyā / na ca tāvad anutpattikadharmakṣāntimukham anuprāpnoti //

漸備経目前住品第六
金剛蔵曰。諸仏子聴。菩薩大士。以能修成第五住者。輒超進入第六住地。則行十法。何謂為十。了一切法皆無有想。而普平等。諸相平坦。永無形類。悉無所生。超絶無侶。皆無所起。故曰平等。為甚清浄。調定真正。皆無放逸。不為馳騁。無応不応。無䨥無隻。寂寞坦然。而無倫匹。猶幻夢影。山中呼響。水月現像等亦如化。所行道業。而無二意。是為十法。従第五地。逮第六住。作是行已。自然観是一切諸法。計校思惟。反覆察之。不令錯乱近第六住。自然目見。以逮成此。則得通利。柔順法忍。不従迷惑。尚未逮近無所従生法忍。

金剛蔵菩薩言。諸仏子。菩薩摩訶薩。已能具足五地行。欲入六地。当以十平等法。得入於六地。何等為十。一以無性故。一切法平等。二以無想故。一切法平等。三以無生故。一切法平等。四以無滅故。一切法平等。五以本来清浄故。一切法平等。六以無戯論故。一切法平等。七以不取不捨故。一切法平等。八以離故。一切法平等。九以幻夢影響水中月鏡像焔化故。一切法平等。十以有無不二故。一切法平等。諸仏子。諸菩薩摩訶薩。具足五地行。以是十平等法。能入第六地。諸仏子。若菩薩摩訶薩。能如是観一切法性。能忍随順得第六地。無生法忍。雖未現前。心已明利。成就順忍。

金剛蔵菩薩言。仏子。菩薩摩訶薩已具足五地。欲入六地。当以十平等法。何等為十。一以無性故。一切法平等。二以無相故。一切法平等。三以無生故。一切法平等。四以無成故。一切法平等。五以本来清浄故。一切法平等。六以無戯論故。一切法平等。七以不取不捨故。一切法平等。八以離故。一切法平等。九以幻夢影響水中月故。一切法平等。十以有無不二故。一切法平等。菩薩以是十平等法。得入第六地。菩薩如是観一切法性。能忍随順得第六地。無生法忍雖未現前。心已成就明利順忍。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。已具足第五地。欲入第六現前地。当観察十平等法。何等為十。所謂一切法無相故平等。無体故平等。無生故平等。無成故平等。本来清浄故平等。無戯論故平等。無取捨故平等。寂静故平等。如幻如夢如影如響如水中月如鏡中像如焔如化故平等。有無不二故平等。菩薩如是。観一切法。自性清浄。随順無違。得入第六現前地。得明利随順忍。未得無生法忍

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第五地中所修之道善円満已。欲入菩薩第六地者。当以十種法平等性而入。何等為十。所謂以一切法無相平等。以一切法無自相平等。以一切法無起平等。以一切法無生平等。以一切法寂浄平等。以一切法本来清浄平等。以一切法無戯論平等。以一切法不取不捨平等。以一切法如幻如夢如影如響如水中月如鏡中像。如陽焔水如化平等。以一切法有無不二平等。以此十種法平等性入第六地。菩薩如是観察随瑩。随順不逆一切諸法平等性故。通達第六現前智地。但以猛利須心而証。猶未現得無生忍門。