<<Previous

Ch. 7, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

sa evaṃsvabhāvān sarvadharmān anugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate/

稍以近之能致自然。入於一切諸法処所。転能進前。致於大哀。為尊元首。顕燿大哀。具無極悲。解世五趣。有無合散。

是菩薩。観一切法如是相。大悲為首。増長具足。更以勝観観世間生滅相。

是菩薩観一切法如是相。大悲為首。増長大悲故。観世間生滅相。

仏子。此菩薩摩訶薩。如是観已。復以大悲為首。大悲増上。大悲満足。観世間生滅。

菩薩随行如是自性一切法時。以大悲愍為先導故。以大悲愍為増上故。為欲円満大悲愍故。観諸世間合散生滅。菩薩観此世生滅時。