<<Previous

Ch. 7, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

tasyaivaṃ bhavati / satyeṣv anabhijñānaṃ paramārthato 'vidyā / avidyāprakṛtasya karmaṇo vipākaḥ saṃskārāḥ / saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam / vijñānasahajāś catvāra upādānaskandhā nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / indriyaviṣayavijñānatrayasamavadhānaṃ sāsravaṃ sparśaḥ / sparśasahajā vedanā / vedanādhyavasānaṃ tṛṣṇā / tṛṣṇāvivṛddhir upādānam / upādānaprasṛtaṃ sāsravaṃ karma bhavaḥ / karmaniṣyando jātiḥ skandhonmajjanam / skandhaparipāko jarā / jīrṇasya skandhabhedo maraṇam / mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya hṛdayasaṃtāpaḥ śokaḥ / śokasamutthitā vākpralāpāḥ paridevaḥ / pañcendriyanipāto duḥkham / manodṛṣṭinipāto daurmanasyaṃ duḥkhadaurmanasyabahulatvasaṃbhūtā upāyāsāḥ // evam ayaṃ kevalo duḥkhaskandho duḥkhavṛkṣo 'bhinirvartate / kārakavedakavirahita iti //
tasyaivaṃ bhavati / kārakābhiniveśataḥ kriyāḥ prajñāyante / yatra kārako nāsti kriyāpi tatra paramārthato nopalabhyate //

則自思惟。以是至誠。是所生識。究竟無慧。無明之業。本為清浄。成行報応。所行以成。神識在先。神識之侶。有受四陰。則致名色迷惑之事。諸衰六入。諸根境界。輒成神識。因為同伴。与諸漏更。更成痛痒。因愛適長。益於所受。以御所受。則成漏業。従所作生興生身陰。斯生之内。因致老羸。身陰散壊。致於死亡。与愚冥倶。甚可恐畏。此従危害。至住結網。致口言辞。是生五根。苦起意根。従其憂愁。多所戚患。因成受有。以是縁故。退生苦樹。造立所作。被自思察。由倚所作。用知所作。方当作者。計彼有作。則無所作。本末無相也。亦不可得。

又作是念。不如実知諸諦第一義故。有無明覆心。無明業果。是名諸行。依諸行。有初識。与識共生。有四取陰。依止取陰。有名色。名色成就。有六入。諸根行塵故。有識。従是和合。生有漏触。触共生。有受。貪楽於受。名為愛。愛増長。名為取。従取起有漏業。有業有果報五陰。名為生。五陰熟名為老熟。五陰壊名為死。死別離時。愚人貪著心熱。名為憂悲。発声啼哭五識。名為苦。意識名憂。憂苦転多名為悩。如是但生大苦樹大苦聚。如是十二因縁苦聚。無我無我所。無作者無使作者。菩薩作是念。若有作者。則有作事。若無作者。則無作事。第一義中。無作者無作事。

又作是念。不如実知第一義故有無明。無明起業是名行。依行有初識。与識共生有四取陰。依止取陰有名色。名色成就有六入。根塵合故有触。触因縁生受。貪楽受名為愛。愛増長名為取。従取起業名為有。業報五陰名為生。五陰変名為老。五陰壊名為死。死別離時。貪著心熱名為悲。発声啼哭。五識為苦。意識為憂。憂苦転多名為悩。如是但生大苦積聚。是十二因縁。無我無我所。無作者。無使作者。若有作者。則有作事。若無作者。則無作事。第一義中。無作者。無作事。

仏子。此菩薩摩訶薩。復作是念。於第一義諦。不了故名無明。所作業果是行。行依止初心是識。与識共生四取蘊為名色。名色増長為六処。根境識三事和合是触。触共生有受。於受染著是愛。愛増長是取。取所起有漏業為有。従業起蘊為生。蘊熟為老蘊壊為死。死時離別。愚迷貪恋。心胸煩悶為愁。涕泗諮嗟為歎。在五根為苦。在意地為憂。憂苦転多為悩。如是但有苦樹増長。無我無我所。無作無受者。復作是念。若有作者。則有作事。若無作者。亦無作事。第一義中。倶不可得。

復次菩薩作是思惟。以勝義相於諦無知名為無明無明所作業果名行。行為依止初心名識。与識倶生余四取蘊説為名色。名色増長説為六処。根境与識三事和合名有漏触倶生名受。於受味著名為渇。愛渇愛増長是名為取。従取起有漏業名為有。業等流諸蘊起名為生蘊熟為老蘊壊名死。臨死欲壊愚迷之者有貪恋故心熱名愁。由愁発語号嘷喟歎。五根相対不悦名苦。意識相対不悦名憂。憂苦所生吁嗞名悩。純大苦対如来増成。於中永無作者受者。復作是念。由執作者方有作用。既無作者以勝義諦作用亦無。