<<Previous

Ch. 7, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

tasya lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayata evaṃ bhavati / yāvatyo lokasamudācāropapattayaḥ sarvās tā ātmābhiniveśato bhavanti/ ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti //
tasyaivaṃ bhavati / tena khalu punar ime bālabuddhaya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo 'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyān abhisaṃskārān upacinvanti / teṣāṃ taiḥ saṃskārair avaropitaṃ cittabījaṃ sāsravaṃ sopādānam āyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisaṃbhavopagataṃ bhavati / karmakṣetrālayam avidyāndhakāraṃ tṛṣṇāsneham asmimānapariṣyandanataḥ / dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati / prādurbhūto vivardhate / vivṛddhe nāmarūpe pañcānām indriyāṇāṃ pravṛttir bhavati / pravṛttānām indriyāṇām anyonya[saṃ]nipātataḥ sparśaḥ / sparśasya nipātato vedanā prādurbhavati / vedanāyās tata uttare 'bhinandanā bhavati / tṛṣṇābhinandanata upādānaṃ vivardhate / upādāne vivṛddhe bhavaḥ saṃbhavati / bhave saṃbhūte skandhapañcakam unmajjati / unmagnaṃ skandhapañcakaṃ gatipañcake 'nupūrvaṃ mlāyati / mlānaṃ vigacchati / mlānavigamāj jvaraparidāghaḥ / jvaraparidāghanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti / teṣāṃ na kaścit samudānetā / svabhāvānābhogābhyāṃ ca vigacchanti / na caiṣāṃ kaścid vigamayitā //
evaṃ bodhisattvo 'nulomākāraṃ pratītyasamutpādaṃ pratyavekṣate //

以観如是。名第六住。乃暢世習所可由生。皆従倚已。吾我所致。以覚欲事。世無所有。懐愚意者。倚著吾我。因其無智。而成痴冥。慕楽生処。習不順業。志務犇逸。反邪之行。積累若干。罪福興衰。万物無常。由無益生。解是所行。心善自修。消除諸漏。至真本無。其発善徳。故当還返。周遊生死報応之地。所作是田。神識是種。無明之本。則是闇冥。愛是潤沢。貢高自大是其志性。長養諸見羅網衆結。使因得是。自生名色。転増名色。則成諸根。諸根已成。起若干種所更習事。習事以起。便有痛痒。従痛痒故。便有喜楽。則益所受。以益所受。輒成所有。発意合成以成発念。因成五陰五体之形。尋至五趣。漸稍生著。以至諸著。衆猗悉備。由是発起悩熱焼炙一切憂慼啼哭之苦。諸不善業。本空無形。不了得習。無乱別者。皆復自然。稍習無蓋。故致得此。有解斯義。便無所慕。菩薩如是。楽于柔順。観十二縁。

故作是念。世間所有。受身生処。皆以貪著我故。若離著我。則無世間生処。諸凡夫人。愚痴所盲。貪著於我。常楽求有。恒随邪念。行邪妄道。習起三行。罪行。福行。不動行。以是行故。起熱心種子。有漏有取心故。起生死身。所謂。業為地。識為種子。無明覆蔽愛水為潤。我心漑灌。種種諸見。令得増長。生名色牙。因名色故。生諸根。諸根合故。有触生。従触生受。楽受故。生渇愛。渇愛増長故。有四取。四取因縁故。起業。於有起五陰身。名為生。五陰衰変。名為老。衰変滅。名為死。老死因縁。有憂悲熱悩衆苦聚集。是十二因縁。無有集者。自然而集。無有散者。自然而散。因縁合則有。因縁散則無。菩薩摩訶薩。如是於六地中。随順観十二因縁。

作是念。世間所有受身生処。皆以貪著我故。若離著我。則無生処。一切凡夫。常随邪念。行邪妄道。愚痴所盲。貪著於我。習起三行。罪行福行不動行。以是行故。起有漏心種子。有漏有取心故。起生死身。所謂業為地。識為種子。無明覆蔽。愛水為潤。我心漑灌。種種諸見。令得増長。生名色芽。因名色故生諸根。諸根合故有触。従触生受。楽受故生愛。愛増長故有取。取因縁故有有。於有起五陰身名為生。五陰変名為老。五陰滅名為死。老死因縁。有憂悲熱悩。衆苦聚集。是十二因縁。無有集者。無有散者。縁合則有。縁散則無。菩薩如是。於六地中。随順観十二因縁。

作是念。世間受生。皆由著我。若離此著。則無生処。復作是念。凡夫無智。執著於我。常求有無。不正思惟。起於妄行。行於邪道罪行福行不動行。積集増長。於諸行中。植心種子。有漏有取。復起後有。生及老死。所謂業為田。識為種。無明闇覆。愛水為潤。我慢漑灌。見網増長。生名色芽。名色増長。生五根。諸根相対。生触。触対生受。受後希求生愛。愛増長生取。取増長生有。有生已。於諸趣中。起五蘊身名生。生已衰変為老。終歿為死。於老死時。生諸熱悩。因熱悩故。憂愁悲歎。衆苦皆集。此因縁故。集無有集者。任運而滅。亦無滅者。菩薩如是。随順観察縁起之相。

作是思惟。世間所有受生施設。一切皆由我執而起。若離我執即無世間受生施設。復作是念。此諸異生愚痴無智執著於我。無明眩瞖之所覆蔽。求有非有随不如理。作意馳散。奔鶩僻路随邪而行。集福非福不動諸行。而彼有情諸行所植有漏有取心之種子。復続来世生及老死。中有後有業田摂蔵。無明闇覆愛水滋潤。我慢漑灌見網増盛。生名色種芽生已増長。名色長已五根流転。諸根転已逓互与識相対有触。由触相対諸受発生。自後於受欣楽名愛。愛増長取。取増生有。由有生已五蘊発生。五蘊起已於五趣中。漸漸衰変衰已失壊。衰失壊故有諸熱悩。因熱悩故一切愁歎。及苦憂悩衆苦皆集。此之一切無有集者。任運而滅亦無滅者。菩薩如是随順行相観察縁起