<<Previous

Ch. 7, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

yāny apīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāny api sarvāṇy eva cittasamāśritāni / tat kasya hetoḥ / yasmin vastuni hi rāgasaṃyuktaṃ cittam utpadyate tad vijñānam / vastusaṃskāre 'smin moho 'vidyā / avidyācittasahajaṃ nāmarūpam / nāmarūpavivṛddhiḥ ṣaḍāyatanam / ṣaḍāyatanabhāgīyaḥ sparśaḥ / sparśasahajā vedanā / vedayato 'vitṛptis tṛṣṇā / tṛṣṇārtasya saṃgraho 'parityāga upādānam / eṣāṃ bhavāṅgānāṃ saṃbhavo bhavaḥ / bhavonmajjanaṃ jātiḥ / jātiparipāko jarā / jarāpagamo maraṇam iti //

其計於斯十二縁起。五趣所帰。如来至真之所解暢。又此一切一種一心。同時倶成。所以者何。若諸根等。心生貪欲。悉由神識生死之痴。因従無明。其名色者。心為伴侶。而立迷惑。従其名色。名色以成。為六衰入。従致所更。為痛痒侶。痛痒意愛。所以有愛。従不捨受。発起衆難。由此縁合。而致所有。因倚致生。其興羅網。誓願老死。

如来説。所有十二因縁分。是皆依心。所以者何。随事生貪欲心。是心即是識。事是行。行誑心故。名無明。識所依処名名色。以入生貪心。名六入。三事和合有触。触共生名受。貪著所受。名為渇愛。渇愛不捨。名為取。是和合故。名為有。此有更有有相続。名為生。生変熟名為老。老壊名為死。

十二縁分。是皆依心。所以者何。随事生欲心。是心即是識。事是行。行誑心故名無明。識所依処名名色。名色増長名六入。三事和合有触。触共生名受。貪著所受名為愛。愛不捨名為取。彼和合故名為有。有所起名為生。生変名為老。老壊名為死。

如来於此。分別演説十二有支。皆依一心。如是而立。何以故。随事貪欲。与心共生。心是識。事是行。於行迷惑。是無明。与無明及心共生是名色。名色増長是六処六処三分合為触。触共生是受。受無厭足是愛。愛摂不捨是取。彼諸有支生是有。有所起名生。生熟為老。老壊為死。

如来於此分別演説十二有支。皆依一心如是而立。何以故若於事中貪欲相応。心起是識事即是行。於行迷惑是即無明。行与無明及心共生是謂名色。名色増長是謂六処。六処分是謂触。触共生是受。受用之時無厭是愛。愛逼摂受不捨是取。彼有支生起是有。有所起名生。生熟為老。老壊為死。