<<Previous

Ch. 7, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

tatrāvidyā dvividhakāryapratyupasthānā bhavati / ālambanataḥ sattvān saṃmohayati / hetuṃ ca dadāti saṃskārābhinirvṛttaye / saṃskārā api dvividhakāryapratyupasthānā bhavanti / anāgatavipākābhinirvṛttiṃ ca kurvanti / hetuṃ ca dadāti vijñānābhinirvṛttaye / vijñānam api dvividhakāryapratyupasthānaṃ bhavati / bhavapratisaṃdhiṃ ca karoti / hetuṃ ca dadāti nāmarūpābhinirvṛttaye / nāmarūpam api dvividhakāryapratyupasthānaṃ bhavati / anyonyopastambhanaṃ ca karoti / hetuṃ ca dadāti ṣaḍāyatanābhinirvṛttaye / ṣaḍāyatanam api dvividhakāryapratyupasthānaṃ bhavati / svaviṣayavibhaktitāṃ cādarśayati / hetuṃ ca dadāti sparśābhinirvṛttaye / sparśo 'pi dvividhakāryapratyupasthāno bhavati / ālambanasparśanaṃ ca karoti / hetuṃ ca dadāti vedanābhinirvṛttaye / vedanāpi dvividhakāryapratyupasthānā bhavati / iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti / hetuṃ ca dadāti tṛṣṇābhinirvṛttaye / tṛṣṇāpi dvividhakāryapratyupasthānā bhavati / saṃrajanīyavastusaṃrāgaṃ ca karoti / hetuṃ ca dadāty upādānābhinirvṛttaye / upādānam api dvividhakāryapratyupasthānaṃ bhavati / saṃkleśabandhanaṃ ca karoti / hetuṃ ca dadāti bhavābhinirvṛttaye / bhavo 'pi dvividhakāryapratyupasthāno bhavati / anyabhavagatipratyadhiṣṭhānaṃ ca karoti / hetuṃ ca dadāti jātyabhinirvṛttaye / jātir api dvividhakāryapratyupasthānā bhavati / skandhonmajjanaṃ ca karoti / hetuṃ ca dadāti jarābhinirvṛttaye / jarāpi dvividhakāryapratyupasthānā bhavati / indriyapariṇāmaṃ ca karoti / hetuṃ ca dadāti maraṇasamavadhānābhinirvṛttaye / maraṇam api dvividhakāryapratyupasthānaṃ bhavati / saṃskāravidhvaṃsanaṃ ca karoti / aparijñānānucchedaṃ ceti //

従神識中。因致此有。別知名色縁対。而其名色。各各有趣。六情衰入。已覩己界。能入寂寞。更習縁故。従其更習。意念致之。生痛痒縁。従痛痒故。便復作行。善悪好醜。従恩愛縁。致楽塵労貪婬之事。従愛縁故。致結縛獄。従有縁故。致於他生。生現在処。不可解従。生縁因発。生五陰本。致老之縁。以致老耄。諸根便熟。則致死亡。以至死者。有十二事。発縁起処。其身陰壊。而不能断。未曽永絶。

此中無明有二種作。一者縁中痴。二者為生諸行因。行亦有二種作。一者生未来世果報。二者与識作因。識亦有二種作。一者能令有相続。二者与名色作因。名色亦有二種作。一者互相助成。二者与六入作因。六入亦有二種作。一者能縁六塵。二者能与触作因。触亦有二種作。一者能触所縁。二者能与受作因。受亦有二種作。一者覚憎愛事。二者与愛作因。愛亦有二種作。一者所可染中生貪心。二者与取作因。取亦有二種作。一者能増長煩悩。二者与有作因。有亦有二種作。一者能於余道中生。二者与生作因。生亦有二種作。一者能起五陰。二者与老作因。老亦有二種作。一者令諸根熟。二者与死作因。死亦有二種作。一者壊五陰身。二者以不見知故。而令相続不絶。

又無明有二種作。一者縁中痴。二者為行作因。行亦有二種作。一者生未来世果報。二者与識作因。識亦有二種作。一者能受生。二者与名色作因。名色亦有二種作。一者令識起相続。二者与六入作因。六入亦有二種作。一者能縁六塵。二者能与触作因。触亦有二種作。一者能触所縁。二者能与受作因。受亦有二種作。一者覚憎愛事。二者与愛作因。愛亦有二種作。一者於可染中生貪心。二者与取作因。取亦有二種作。一者能増長煩悩。二者与有作因。有亦有二種作。一者能於余道中生。二者与生作因。生亦有二種作。一者能起五陰。二者与老作因。老亦有二種作。一者令諸根熟。二者与死作因。死亦有二種作。一者壊五陰身。二者以不見知故。而令相続不絶。

仏子。此中無明。有二種業。一令衆生。迷於所縁。二与行作生起因。行亦有二種業。一能生未来報。二与識作生起因。識亦有二種業。一令諸有相続。二与名色作生起因。名色亦有二種業。一互相助成。二与六処作生起因。六処亦有二種業。一各取自境界。二与触作生起因。触亦有二種業。一能触所縁。二与受作生起因。受亦有二種業。一能領受愛憎等事。二与愛作生起因愛亦有二種業。一染著可愛事。二与取作生起因。取亦有二種業。一令諸煩悩相続。二与有作生起因。有亦有二種業。一能令於余趣中生。二与生作生起因。生亦有二種業。一能起諸蘊。二与老作生起因。老亦有二種業。一令諸根変異。二与死作生起因。死亦有二種業。一能壊諸行。二不覚知故相続不絶。

此中無明有二種所作。一所縁故迷惑有情。二為諸行生起与因。諸行亦有二種所作。一能生起未来異熟。二為於識生起与因。識亦有二種所作。一能続有。二為名色生起与因。名色亦有二種所作。一互相資助。二為六処生起与因。六処亦有二種所作。一能現示自境差別。二為於触生起与因。触亦有二種所作一能触所縁。二為於受生起与因。受亦有二種所作。一能領納愛非愛境及二相違。二為於愛生起与因。愛亦有二種所作。一令可染事中染著。二為於取生起与因。取亦有二種所作。一能続雑染。二為於有生起与因。有亦有二種所作一令後有異趣現前。二為於生生起与因。生亦有二種所作。一能起諸蘊。二為於老生起与因。老亦有二種所作。一令諸根有衰変異。二共死会合生起与因。死亦有二種所作。一能壊諸行二非遍知断