<<Previous

Ch. 1, § 22

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

evam ukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvam etad avocat / supariśuddho vatāyaṃ bho jinaputra parṣatsaṃnipātaḥ supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhitasaṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susambhṛtasambhārāṇām aparimitaguṇajñānasamanvāgatānām apagatavimatisaṃdehānām anaṅgaṇānāṃ supratiṣṭhitādhyāśayādhimuktīnām aparapratyayānām eṣu buddhadharmesu / tat sādhu bho jinaputra prabhāṣasva pratyakṣavihāriṇo hy ete bodhisattvā atrasthāne /

月解脱菩薩。謂金剛蔵。仏子当察。諸来会者。性行淳淑。清浄離穢。其志仁和。悉諸菩薩。斯行真正。積功累徳。毎生自克。六度無極。以自荘厳。四等四恩。習権方便。功勲遠著。名徳無量。大慈大哀。欲興道化。分流法教。救済三界諸危厄衆。消衆冥如日明。生道品如良田。成正覚如虚空。長弘教如流水。除狐疑如日光。療三毒如医王。度生死譬船師。是故仏子。仁者善哉。宜当班宣現在学行。令此道地縁修所帰。使諸会者各得開解。如冥覩明。応病授薬。使無余疑。時月解脱菩薩大士。欲令此義重散本末。顕示帰趣。為金剛蔵。説此頌曰

解脱月菩薩。聞説此已。語金剛蔵菩薩言。仏子。是大菩薩衆。深心清浄。善行菩薩道。善集助道法。善能供養恭敬諸仏。於無量仏。多種善根。成就無量深厚功徳。離痴疑悔。無有貪著及諸結閡。深心信解。安住不動。於是法中。不随他教。是故仏子。当承仏力。敷演此義。是諸菩薩。於是深法。皆能証知。時解脱月。欲重宣此義。而説偈言

解脱月菩薩。聞説此已。語金剛蔵菩薩言。仏子。是大菩薩衆直心清浄。善行菩薩道。善集助道法。善恭敬供養諸仏。於無量仏。多種善根。成就無量深厚功徳。離痴疑悔。無有貪著。及諸結礙。深心信解。安住不動。於是法中。不随他教。是故仏子。当承仏力。敷演此義。是諸菩薩於是深法。皆能証知。時解脱月菩薩。欲重宣此義。以偈頌曰

爾時解脱月菩薩。聞是説已。白金剛蔵菩薩言。仏子。今此衆会。皆悉已集。善浄深心。善潔思念。善修諸行。善集助道。善能親近百千億仏。成就無量。功徳善根。捨離痴惑。無有垢染。深心信解。於仏法中。不随他教。善哉仏子。当承仏神力。而為演説。此諸菩薩。於如是等。甚深之処。皆能証知。爾時解脱月菩薩。欲重宣其義。而説頌曰

爾時解脱月菩薩聞是語已。白金剛蔵菩薩言。仏子今此衆会皆悉清浄。其諸菩薩善浄意楽。善潔思念善修諸行已。善承事無量百千倶胝諸仏。善集資糧成就無量種種功徳。永離疑惑無諸垢亹。善任増上意楽勝解。於仏法中不随他教。善哉仏子演説此義。是諸菩薩於如是処現証而住。爾時解脱月菩薩。欲重宣此義而説頌曰