<<Previous

Ch. 1, § 21

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

tasya śrutvā mahāprajño vajragarbho viśāradaḥ /
parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ // 6 //
duṣkaraṃ paramam etad adbhutaṃ bodhisattvacaritapradarśanam /
bhūmikāraṇavibhāga uttamo buddhabhāvasamudāgamo yataḥ // 7 //
sūkṣma durdṛśa vikalpavarjitaś cittabhūmivigato durāsadaḥ /
gocaro hi viduṣām anāsravo yatra muhyati jagac chave sati // 8 //
vajropamaṃ hṛdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya /
anātmānaṃ cittabhūmiṃ viditvā śakyaṃ śrotuṃ jñānam etat susūkṣmam // 9 //
antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā /
jñānam evam iha bhāgaśaḥ kṛtaṃ durdṛśaṃ bhagavatām anāsravam // 10 //
tasya me bhavati buddhir īdṛśī durlabho jagati yo 'sya vedakaḥ /
śraddhadhīta ca ya etad uttamaṃ na prakāśayitum utsahe yataḥ // 11 //

因聞金剛蔵 無畏大智慧 
常歓悦来衆 仁宜与仏談 
未曽最難及 顕菩薩所行 
分別如道地 所由最上勝 
棄想微難見 常住遠離心 
柔仁行成慧 面聞所帰趣 
所止如金剛 第一解仏慧 
立心捨吾我 乃聞此上智 
如来尽虚無 離欲亦如空 
慧如地無漏 興別最難見 
道無念如此 信者甚難値 
仏慧不可議 故黙不重説

金剛蔵菩薩 聞説是事已 
欲令大衆悦 即時説頌言 
諸菩薩所行 第一難思議 
分別是諸地 諸仏之根本 
微妙甚難見 非心所能及 
従仏智慧出 若聞則迷没
持心如金剛 深信仏智慧 
以為第一妙 心無有疑難 
遠離計我心 及心所行地 
如是諸菩薩 爾乃能聴聞 
寂滅無漏智 分別説甚難 
如画於虚空 如執空中風 
我念仏智慧 第一難思議 
衆生少能信 是故我黙然

時金剛蔵菩薩。聞説是已。欲令衆悦。以偈答曰
諸菩薩所行 第一難思議 
分別是十地 諸仏之根本 
微妙甚難見 非心所能及 
従仏智慧出 若聞則迷没 
持心如金剛 深信仏智慧 
以為第一妙 心無有疑難 
遠離計我心 及心所行地 
如是諸菩薩 爾乃能聴聞 

寂滅無漏智 分別説甚難 
如画於虚空 如執於疾風 
我念仏智慧 第一難思議 
衆生少能信 是故我黙然

爾時大智無所畏金剛蔵菩薩。聞説是已。欲令衆会。心歓喜故。為諸仏子。而説頌言
菩薩行地事 最上諸仏本 
顕示分別説 第一希有難 
微細難可見 離念超心地 
出生仏境界 聞者悉迷惑 
持心如金剛 深信仏勝智 
知心地無我 能聞此勝法 
如空中彩画 如空中風相 
牟尼智如是 分別甚難見 
我念仏智慧 最勝難思議 
世間無能受 黙然而不説

大智無畏者 金剛蔵聞是 
欲令大衆悦 以頌詶仏子 
雖作最勝甚希有 此能顕示菩薩行 
弁地能作最微妙 由此仏地有修証 
微細難見離分別 遠離心地難証悟 
智者境界純無漏 世間聞者悉迷惑 
安心不動如金剛 信解仏智最殊勝 
了知無我唯心地 此能聞斯微細智 
如以衆彩画虚空 如風依於鳥路行 
無漏仏智亦如是 雖為分別而難見 
故今吾興如是智 世間難有知此者 
及能信此最勝法 是故不任広解釈