<<Previous

Ch. 7, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyāvatāraśūnyatā ca nāma samādhirājāyate / svabhāvaśūnyatā ca paramārthaśūnyatā ca paramaśūnyatā ca mahāśūnyatā ca saṃprayogaśūnyatā cābhinirhāraśūnyatā ca yathāvadavikalpaśūnyatā ca sāpekṣaśūnyatā ca vinirbhāgāvinirbhāgaśūnyatā ca nāma samādhir ājāyate / tasyaivaṃpramukhāni daśaśūnyatāsamādhimukhaśatasahasrāṇy āmukhībhavanti / evam animittasamādhimukhaśataśahasrāṇy apraṇihitasamādhimukhaśatasahasrāṇy āmukhībhavanti /

親自覩解。目前道地。便入於空。惟解定意。其定意。名入空自然空定。究竟空定。第一空定。為無極空定意。為合会空定意。所奉行空定意。真無念空定意。為等察空定意。離業無物空定意。如是比像。逮得一万三昧門。自然目前。無相無願。

菩薩住現前地中。得快空三昧。性空三昧。第一義空三昧。第一空三昧。大空三昧。合空三昧。生空三昧。如実不分別空三昧。摂空三昧。離不離空三昧。如是等。万空三昧門現在前。無相無願三昧。亦如是。

菩薩住現前地。得勝空三昧。性空三昧。第一義空三昧。究竟空三昧。大空三昧。合空三昧。生空三昧。如実離虚妄空三昧。略空三昧。離分別不分別空三昧。如是等万空三昧門現在前。無相無願三昧亦如是。

仏子。菩薩住此現前地。得入空三昧。自性空三昧。第一義空三昧。第一空三昧。大空三昧。合空三昧。起空三昧。如実不分別空三昧。不捨離空三昧。離不離空三昧。此菩薩得如是十空三昧門為首。百千空三昧。皆悉現前。如是十無相。十無願三昧門為首。百千無相無願三昧門。皆悉現前

菩薩住此現前地中。名入空性三摩地而現在前。自性空性三摩地。勝義空性三摩地。最上空性三摩地。大空性三摩地。相応空性三摩地。引発空性三摩地。如理無分別空性三摩地。有顧恋空性三摩地。離不離空性三摩地。而悉現前。此菩薩如是上首於空性門。百万三摩地而現在前。如是於無相門百万三摩地。於無願門百万三摩地皆現在前
仏説十地経巻第四