<<Previous

Ch. 7, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

evam asya bhavanto jinaputrāḥ saṃskāragataṃ bahudoṣaduṣṭaṃ svabhāvarahitam anutpannāniruddhaṃ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataś ca sattvakā[r]yānutsargataś cāsaṅgajñānābhimukho nāma prajñāpāramitāvihāra āmukhībhavaty avabhāsayogena / sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃś ca pratyayān upasaṃharati / na ca saṃskṛtasaṃvāsena saṃvasati / svabhāvopaśamaṃ ca saṃskārāṇāṃ pratyavekṣate / na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt //

如是仏子。若能行此。処在無恨。殃毒悪世。導御自然。観本浄者。不起不滅。遵奉大哀。化順衆生。行智度無極。号無礙慧門。漸修熟志。学至照曜。合会道明。成慧如是。正道大業。道利応時。服食道義不与邪業而倶合会。因僉観察。自然寂滅。亦不往彼道品具足。

諸仏子。菩薩如是。知有為法。多過無性。離堅固相。無生無滅。与大慈悲和合。不捨衆生。即時得無障礙。般若波羅蜜。光明現在前。得如是智慧。具足修集。取阿耨多羅三藐三菩提因縁。而不与有為法共住。観有為法性寂滅相。亦不住其中。欲具足無上菩提分故。

菩薩如是知有為法無性。離堅固相。無生無滅。与大慈悲和合。不捨衆生。即得無障礙般若波羅蜜光明現在前。得是智慧具足修集阿耨多羅三藐三菩提因縁。而不住有為法。観有為法性寂滅相。亦不住其中。欲具足無上菩提法故。

仏子。菩薩如是。観察有為。多諸過患。無有自性。不生不滅。而恒起大悲。不捨衆生。即得般若波羅蜜現前。名無障礙智光明。成就如是智光明已。雖修習菩提分因縁。而不住有為中。雖観有為法自性寂滅。亦不住寂滅中。以菩提分法。未円満故

唯諸仏子菩薩如是。観諸有為多咎汚染。永無自性本性畢竟不生不滅。観察此時興大悲故。不捨一切有情聚故。名無著智現前般若波羅蜜多住。以寄現故而現在前。菩薩成就如是智已。慧到彼岸住之所照。引発能引覚分衆縁。然非有住而住之。観有為法自性寂滅不住。於彼菩提分法未円満。