<<Previous

Ch. 7, § 22

(Japanese Tranl. by S. Tatsuyama:§22)

Next>>

tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau / apratyudāvartanīyavīryaś ca bhavati sarvaparapravādibhiḥ / samavasṛtaś ca bhavati jñānabhūmau / vinivṛttaś ca bhavati śrāvakapratyekabuddhabhūmibhyaḥ / ekāntikaś ca bhavati buddhajñānābhimukhatāyām / asaṃhāryaś ca bhavati sarvamārakleśasamudācāraiḥ / supratiṣṭhitaś ca bhavati bodhisattvajñānālokatāyām / suparibhāvitaś ca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ / saṃprayuktaś ca bhavaty upāyaprajñāvicāraiḥ / vyavakīrṇaś ca bhavati bodhipākṣikadharmābhinirhāraiḥ / tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro 'tiriktatara ājāto bhavati tīkṣṇā cānulomikī tṛtīyā kṣāntir eṣāṃ dharmāṇāṃ yathāvadanulomatayā na vilomatayā //

此菩薩性。遂致淳和。在如来道。永不迴転。能化異学一切邪術等順慧地。不堕弟子縁覚之地。専一増進。目見仏慧。而無等倫。捨塵労行。得堅固志。住菩薩慧。而熟修奉空無相願。遵承法教。随時応宜。善権智慧。不復毀散道品法行。彼住菩薩。目見道地。智度無極。益復超異。今日成就。通利応道。疾逮第三忍。名曰柔順。是謂道法。転而順従。

如是等心。転勝増長故。随順阿耨多羅三藐三菩提。一切外道論師。不能傾動。入於智地。転声聞辟支仏。決定向仏智。一切衆魔。及諸煩悩。所不能制。安住菩薩智慧明中。善修応空無相無願解脱門。専以慧方便。行助菩提法。是菩薩。住現前地。於般若波羅蜜中。得転勝行。得第三上順忍。以順是法。無有違逆故。

如是等心。転勝増長。随順阿耨多羅三藐三菩提。一切論師不能傾動。入於智地。転声聞辟支仏地。決定向仏智。一切衆魔。及諸煩悩。所不能壊。安住菩薩智慧明中。修空無相無願解脱門。専以智慧方便行助菩提法。是菩薩住現前地。於般若波羅蜜偏勝。得明上順忍。以順是法無有違逆。

仏子。菩薩以此心。順仏菩提不懼異論。入諸智地。離二乗道。趣於仏智。諸煩悩魔。無能沮壊。住於菩薩智慧光明。於空無相無願法中。皆善修習。方便智慧恒共相応。菩提分法。常行不捨。仏子。菩薩住此現前地中。得般若波羅蜜行増上。得第三明利順忍。以於諸法如実相。随順無違故

於是菩薩此諸意楽。順仏菩提対諸異論。精進不退入於智地。捨離声聞独覚乗地。一向決定趣於仏智。以諸魔怨煩悩現行不可映奪。善住菩薩智光明中。善修習空無相無願法之現行。恒与方便慧観相応。間雑引発菩提分法。菩薩住此現前地時。慧到彼岸住得増上。及証第三猛利順忍。以於諸法如理随順不違逆故。