<<Previous

Ch. 7, § 23

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

彼以住此目見菩薩第六道地。見不可計億百千姟兆載諸仏。尋時供養。下意奉事。進其衣食。床臥坐具。病痩医薬。

菩薩住是現前地中。得見数百数千仏。乃至数百千万億仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。親近諸仏。

菩薩住現前地。得見数百千万億仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。親近諸仏。

仏子。菩薩住此現前地已。以願力故。得見多仏。所謂見多百仏。乃至見多百千億那由他仏。悉以広大心深心。供養恭敬。尊重讃歎。衣服飲食。臥具湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

菩薩住此現前地中。以広大見及以願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏。多百倶胝仏多千倶胝仏多百千倶胝仏。多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。