<<Previous

Ch. 7, § 31

(Japanese Tranl. by S. Tatsuyama:§31)

Next>>

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

覩諸眷属菩薩願力。而有殊特。有所感動莫能称計行若干億百千姟劫。不可為喩。

若以願力。能過是数。不可称計。若干百千万億劫。

若以願力。能過是数。若干百千万億劫。不可計知。

若以願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

従此以上是諸菩薩。有願力者由勝願故。有所遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。