<<Previous

Ch. 7, § 30

(Japanese Tranl. by S. Tatsuyama:§30)

Next>>

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭīśatasahasraṃ ca pratilabhate samāpadyate ca / buddhakoṭīśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭīśatasahasraṃ ca kampayati / kṣetrakoṭīśatasahasraṃ cākramati / lokadhātukoṭīśatasahasraṃ cāvabhāsayati / sattvakoṭīśatasahasraṃ ca paripācayati / kalpakoṭīśatasahasraṃ ca tiṣṭhati / kalpakoṭīśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭīśatasahasraṃ ca pravicinoti / kāyakoṭīśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭīśatasahasraparivāram ādarśayati /

発意之頃。如是比像。無極精進。須臾之頃。逮致億百千諸三昧定。開化無数億百千姟諸菩薩衆。

是菩薩。若欲勤行精進。於須臾間。得十万億三昧。乃至能示十万億菩薩眷属。

是菩薩若欲勤行精進。於須臾間。得百千億三昧。乃至能示百千億菩薩。以為眷属。

此菩薩。若勤行精進。於一念頃。得百千億三昧。乃至示現百千億菩薩。以為眷属。

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証入菩薩百千倶胝諸三摩地。能見百千倶胝諸仏。彼仏加持皆能解了。能動百千倶胝世界。能往百千倶胝仏刹。能照百千倶胝世界。或熟百千倶胝有情。住寿百千倶胝大劫。於前後際各能入百千倶胝劫。思択百千倶胝法門。能示現百千倶胝身。身身能現百千倶胝菩薩眷属囲遶。