<<Previous

Ch. 8, § 2

(Japanese Tranl. by S. Tatsuyama:§2)

Next>>

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭhyāṃ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṃ bodhisattvabhūmim ākramati / sa daśabhir upāyaprajñājñānābhinirhṛtair mārgāntarārambhaviśeṣair ākramati / katamair daśabhiḥ / yad uta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaś ca bhavati / mahāpuṇyajñānasaṃbhāropacayaṃ ca saṃbibharti / nairātmyaniḥsattvanirjīvaniṣpudgalatāṃ ca sarvadharmāṇām avatarati / caturapramāṇābhinirhāraṃ ca notsṛjati / puṇyadharmocchrayapāramitābhisaṃskāraṃ cābhisaṃskaroti / na ca kiṃcid dharmam abhiniviśate / sarvatraidhātukavivekaprāptaś ca bhavati / traidhātukaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / atyantaśāntopaśāntaś ca sarvakleśajvālāpagamād bhavati / sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṃ cābhinirharati / māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataś ca bhavati / karmakriyāvibhaktyapramāṇāśayatāṃ cābhinirharati / ākāśasamakṣetrapathasubhāvitamanāś ca bhavati / buddhakṣetraviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / prakṛtidharmakāyatāṃ ca sarvabuddhanām avatarati / rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati / anabhilāpyarutaghoṣāpagataṃ ca prakṛtiśāntaṃ tathāgataghoṣam adhimucyate / sarvasvarāṅgavibhaktiviśuddhyalaṃkārābhinirhāraṃ cābhinirharati / ekakṣaṇatryadhvānubodhaṃ ca buddhānāṃ bhagavatām avatarati / nānālakṣaṇakalpasaṃkhyāvibhāvanāṃ cānupraviśati sattvāśayavibhāvanāya / ebhir bhavanto jinaputrā daśabhir upāyaprajñājñānābhinirhṛtair mārgāntarārambhaviśeṣair bodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṃ bodhisattvabhūmim ākrānta ity ucyate //

漸備一切智徳経巻第四
 西晋月支三蔵竺法護訳 
玄妙住品第七
金剛蔵曰。惟仏子。菩薩大士。以能浄治第六道地。具足安住。入第七地行善権智。則有十事修玄妙道。何謂為十。謂行空事無相無願。所遵真諦。成就忍力。愍傷慈哀。念于衆生。奉行仏法。楽供如来。篤信無違。心抱慧門。常順空義。積累功徳。無窮之福。解三界虚。在於三世。勧化群黎。永以消穢。所由恬怕。除一切塵熾然之炎。欲消衆生一切貪婬瞋恚愚痴。暁諸所有。如幻如化。如夢影響。野馬水中之月。而無有二。罪福之事。終不腐朽。意念国土。猶如虚空。開導衆生。荘厳国土。法身清浄。壊来至義。得入一切諸仏名号。具悉色身諸相種好而自荘厳。行無所著。離於音響。信如来声。本寂清浄。解群黎音。導利荘厳。一時之間覚了三世。入於諸仏世尊之業又能普入若干時劫。分別諸数。剖判衆生志性所行。是為十事。修殊特道。従六道地。至於十住。名曰玄妙。是菩薩大士。当勤修学善権方便智度無極。因便得入第七道地

金剛蔵菩薩言。諸仏子。菩薩摩訶薩。已具足第六地行。若欲入第七菩薩地者。従方便慧。起十妙行。何等為十。是菩薩善修空無相無願。而以慈悲心。処在衆生。随諸仏平等法。而不捨供養諸仏。常楽思惟空智門。而広修集福徳資糧。遠離三界。而能荘厳三界。畢竟寂滅諸煩悩焔。而能為衆生。起滅貪恚痴煩悩焔法。随順諸法。如幻如夢。如影如響。如化如水中月。鏡中像不二相。而起分別種種煩悩。及不失業果報。知一切仏国土。空如虚空。諸国土皆是離相。而起浄仏国土行。知一切仏。法身無身。而起色身。三十二相。八十種好。以自荘厳。知諸仏音声不可説相。信解如来音声本来寂滅相。而随一切衆生。起種種荘厳音声。知諸仏於一念頃。通達三世事。而知種種相種種時種種劫。得阿耨多羅三藐三菩提。随衆生心信解故。作如是説。諸仏子。是名従慧方便。生十妙行。菩薩摩訶薩。具足六地行已。修此妙行。得入七地。諸仏子。如是方便慧現前。故名為入七地。

金剛蔵菩薩言。仏子。菩薩摩訶薩已具足第六地。欲入第七地。従方便慧起十妙行。何等為十。善修空無相無願。而以慈悲心処在衆生。随諸仏平等法。而不捨供養諸仏。常楽思惟空智門。而広修集福徳資糧。遠離三界。而荘厳三界。畢竟寂滅諸煩悩焔。而為衆生起滅貪恚痴煩悩焔法。随順諸法如幻如夢如水中月不二相。而起分別種種煩悩。及不失業果報。知一切仏国土空如虚空皆是離相。而起浄国土行。知一切仏法身無身。而起色身三十二相八十種好。以自荘厳。知諸仏音声不可説寂滅相。而随一切。起種種荘厳音声。知諸仏於一念中。通達三世。而知種種相。種種時。種種劫。得阿耨多羅三藐三菩提。随衆生信解。作如是説。是名従慧方便生十妙行。菩薩摩訶薩修此妙行。如是方便慧現前故。名為入七地。

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。具足第六地行已。欲入第七遠行地。当修十種方便慧。起殊勝道。何等為十。所謂雖善修空無相無願三昧。而慈悲不捨衆生。雖得諸仏平等法。而楽常供養仏。雖入観空智門。而勤集福徳。雖遠離三界。而荘厳三界。雖畢竟寂滅諸煩悩焔。而能為一切衆生。起滅貪瞋痴煩悩焔。雖知諸法如幻如夢如影如響如焔如化如水中月如鏡中像自性無二。而随心作業無量差別。雖知一切国土猶如虚空。而能以清浄妙行。荘厳仏土。雖知諸仏法身本性無身。而以相好。荘厳其身。雖知諸仏音声性空寂滅不可言説。而能随一切衆生。出種種差別清浄音声。雖随諸仏了知三世唯是一念。而随衆生意解分別。以種種相。種種時。種種劫数。而修諸行。菩薩以如是十種方便慧。起殊勝行。従第六地。入第七地。入已此行常現在前。名為住第七遠行地。

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第六地中所修地道善円満已。欲入菩薩第七地者。当以十種妙方便慧所引不共進道勝行而入。何等為十。所謂善修空無相無願三摩地。而集広大福徳資糧。証入諸法無我無寿者無数取趣。而不捨修四無量心。発起広大福徳及法修行増上到彼岸行。而於諸法無少執著。已得遠離一切三界。而能引発三界荘厳。已得畢竟寂静寂滅。遠離一切諸煩悩焔。而能引発一切有情。貪瞋痴焔寂滅之行。現知諸法如幻如夢如影如響。如水中月如鏡中像自性無二。而能引発業用無量差別意楽。依善修習諸刹土道与虚空等。而能引発仏刹清浄荘厳之行。了知諸仏法身為性猶如虚空。而能引発妙色相好荘厳其身。又知諸仏音声本性寂静不可言説。而能引発一切音韻差別荘厳。了知諸仏一刹那頃頓悟三世。而能随入顕示種種相劫数等。観諸有情心意楽故。菩薩如是以此十種妙方便慧所引不共進道勝行。従第六地入第七地。唯諸仏子菩提薩埵。由此十種妙方便慧所引不共進道勝行現在前故。名為已入於第七地。