<<Previous

Ch. 8, § 3

(Japanese Tranl. by S. Tatsuyama:§3)

Next>>

sa saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'pramāṇasattvadhātum avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ sattvaparipācanavinayakarmāvatarati / apramāṇaṃ lokadhātum avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ kṣetrapariśuddhim avatarati / apramāṇaṃ ca dharmanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānābhisaṃbodhim avatarati / apramāṇaṃ ca kalpasaṃkhyāpraveśam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ tryadhvānubodham avatarati / apramāṇaṃ ca sattvānām adhimuktiviśeṣam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ rūpakāyanānātvadarśanam avatarati / apramāṇaṃ ca sattvānām āśayendriyanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ ghoṣodāhārasattvasaṃtoṣaṇam avatarati / apramāṇaṃ sattvānāṃ cittacaritanānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānaprasarānugamam avatarati / apramāṇaṃ śrāvakayānaniryāṇādhimuktinānātvam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mārgadeśanāvatāram avatarati / apramāṇaṃ pratyekabuddhayānasamudāgamaniṣpattim avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ gambhīrajñānamukhapraveśanirdeśam avatarati / apramāṇaṃ ca bodhisattvānāṃ bodhisattvacaryāprayogam avatarati / apramāṇaṃ ca buddhānāṃ bhagavatāṃ mahāyānasamudayāvatāranirdeśanām avatarati //

住第七地。勧化無数衆生之類。以用諸仏無限之法。教授無量衆生之悩。入不可計諸仏世界。厳浄無数諸仏国土。入不可議若干品蔵経典之教。入不可計諸仏正覚聖慧道業。下入無量不可計劫。入不可計諸仏所行去来今世。勧不可計衆生之類。令入篤信殊特之行。入不可計諸仏色身現若干形。解不可計衆生根性。入不可計諸仏所宣音声言教可悦一切。入不可計衆生所思若干心行。入不可計諸仏大聖導利慧堂。入不可計諸仏応時化利声聞所帰篤信。楽不可計諸仏所宣好入導教。導利慧堂。入不可計諸仏応時化利声聞所帰篤信。楽不可計諸仏所宣好入導教。尊習開化不可計数縁覚之衆使得成就。入不可計諸仏至聖深要之慧所演道門。入不可計諸菩薩衆開士之行。班宣諸仏不可称計大乗之業所布導慧。

是菩薩。住七地中。入無量衆生性。入無量諸仏教化衆生法。入無量世間性。入諸仏無量清浄国土。入無量諸法差別。入無量諸仏智得無上道。入無量諸劫算数。入無量諸仏通達三世。入無量衆生信楽差別。入無量諸仏色身別異。入無量諸仏衆生志行根差別。入無量諸仏音声語言令衆生歓喜。入諸仏無量衆生心心所行差別。入無量諸仏随智慧行。入示無量声聞乗信解。入諸仏無量説道因縁令衆生信解。入無量辟支仏智慧習成。入諸仏無量甚深智慧所説。入諸菩薩無量所行道。入諸仏無量所説大乗集成事。令衆生得入。

是菩薩住七地。入無量衆生界。入無量諸仏教化衆生法。入無量世界。入諸仏無量清浄国土。入無量諸法差別。入無量諸仏智得無上道。入無量諸劫数。入無量諸仏通達三世。入無量衆生欲楽差別。入無量諸仏色身別異。入無量諸仏知衆生志行諸根差別。入無量諸仏音声語言令衆生歓喜。入無量衆生心心所行差別。入無量諸仏随智慧行。入示無量声聞乗信解。入諸仏無量説道因縁令衆生信解。入無量辟支仏智慧習成。入諸仏無量甚深智慧所説。入諸菩薩無量所行道。入諸仏無量諸説大乗集成事。令衆生得入。

仏子。菩薩摩訶薩。住此第七地已。入無量衆生界。入無量諸仏教化衆生業。入無量世界網。入無量諸仏清浄国土。入無量種種差別法。入無量諸仏現覚智。入無量劫数。入無量諸仏覚了三世智。入無量衆生差別信解。入無量諸仏示現種種名色身。入無量衆生欲楽諸根差別。入無量諸仏語言音声令衆生歓喜。入無量衆生種種心行。入無量諸仏了知広大智。入無量声聞乗信解。入無量諸仏説智道令信解。入無量辟支仏所成就。入無量諸仏説甚深智慧門令趣入。入無量諸菩薩方便行。入無量諸仏所説大乗集成事令菩薩得入。

菩薩住此第七地中。入於無量諸有情界。入於無量諸仏世尊。成就調伏有情之業。入於無量諸世界網。入於無量諸仏世尊仏刹清浄。入於無量法差別性。入於無量諸仏世尊智正等覚入於無量劫数差別。入於無量諸仏世尊覚悟三世。入於無量有情勝解差別之相。入於無量諸仏世尊。示現種種名号色身。入於無量有情意楽根之差別。入於無量諸仏世尊。言音令他有情生喜。入於無量有情種種心行差別。入於無量諸仏世尊広大智行。入於無量諸声聞乗遊路勝解信解。無量諸仏世尊演説入道。入於無量諸独覚乗修証成就。入於無量諸仏世尊。演説趣入甚深智門。入於無量諸菩薩行所修加行。入於無量諸仏世尊。演説趣入大乗之集。