<<Previous

Ch. 8, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

evam asya bhavanto jinaputrā bodhisattvasya dūraṃgamāyāṃ bodhisattvabhūmau sthitasyemā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante / evaṃ catvāri saṃgrahavastūni paripūryante catvāri cādhiṣṭhānāni saptatriṃśad bodhipakṣyāś ca dharmās trīṇi ca vimokṣamukhāni samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante //

以是具足斯十度無極。輒能宣備四恩之業。具悉三十七道品之法。至三脱門。常平等心。一念之頃。漸備普備。成立如是

是菩薩。具足十波羅蜜時。念念中亦具足四摂法。三十七菩提分法。三解脱門。挙要言之。一切助阿耨多羅三藐三菩提法。於念念中。皆悉具足。

是菩薩具足十波羅蜜時。四摂法。三十七品。三解脱門。一切助阿耨多羅三藐三菩提法。於念念中。皆悉具足。

仏子。此十波羅蜜。菩薩於念念中。皆得具足。如是四摂四持三十七品。三解脱門。略説乃至一切菩提分法於念念中。皆悉円満

唯諸仏子菩薩住此遠行地中。如是十種波羅蜜多刹那。皆得具足四種摂事及四加持。三十七品菩提分法三解脱門。略言一切覚分之法。刹那刹那皆悉円満。