<<Previous

Ch. 8, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasyeyam asya dānapāramitā / yaḥ praśamaḥ sarvakleśaparidāhānām iyam asya śīlapāramitā / yā kṛpāmaitrīpūrva(ṃ)gamā sarvasattveṣu kṣāntir iyam asya kṣāntipāramitā / ya uttarottarakuśaladharmātṛptatayārambhaḥ parākrama iyam asya vīryapāramitā / yāvipratisāryavisṛtamārgatā sarvajñajñānābhimukhateyam asya dhyānapāramitā / yā sarvadharmāṇāṃ prakṛtyanutpādābhimukhī kṣāntir iyam asya prajñāpāramitā / yo 'pramāṇājñānābhinirhāra iyam asyopāyakauśalapāramitā / ya uttarottarapraṇidhānajñānaspharaṇābhinirhāra iyam asya praṇidhānapāramitā / yā sarvaparapravādimārasaṃghair mārgānācchedyateyam asya balapāramitā / yad yathāvat sarvadharmajñānanitīraṇam iyam asya jñānapāramitā //

以是徳本。施於衆生。習於仏道。是施度無極。焼滅衆塵。是戒度無極。若能愍慈無尽之慧。知衆生無。是忍度無極。若能勤行衆徳之本。習念救済一切衆生。行是方便。是為進度無極。其不捨道向一切智。是禅度無極。若了本浄自然之行。無所生門。逮得法忍。是智度無極若能導利。無量聖慧。益於十方。是権方便所度無極。若能修行極上妙智。宣于道業。是為誓願而度無極。降除一切諸外異学。伏魔兵衆。是為勢力而度無極。審如至誠。越一切法。発悲義行。是為慧度無極。

十波羅蜜者。以菩薩求仏道所修善根。与一切衆生故。是檀波羅蜜。能滅一切煩悩熱。是尸羅波羅蜜。慈悲為首。於一切衆生中。無所傷。是羼提波羅蜜。求転勝善根。無厭足。是毘梨耶波羅蜜。修道心。不馳散。常向一切智。是禅波羅蜜。忍諸法先来不生門。是般若波羅蜜。能起無量智門。是方便波羅蜜。期転勝智慧。是願波羅蜜。一切外道諸魔。不能沮壊。是力波羅蜜。於一切法相。如実成故。是智波羅蜜。如是念念中。具足十波羅蜜。

十波羅蜜者。菩薩以求仏道所修善根。与一切衆生。是檀波羅蜜。能滅一切煩悩熱。是尸波羅蜜。慈悲為首。於一切衆生。心無所傷。是羼提波羅蜜。求善根無厭足。是毘梨耶波羅蜜。修道心不散。常向一切智。是禅波羅蜜。忍諸法不生門。是般若波羅蜜能起無量智門。是方便波羅蜜。求転勝智慧。是願波羅蜜。諸魔外道不能沮壊。是力波羅蜜。於一切法相如実説。是智波羅蜜。如是念念中。具足十波羅蜜。

所有善根。為求仏智。施与衆生。是名檀那波羅蜜。能滅一切諸煩悩熱是名尸羅波羅蜜。慈悲為首。不損衆生。是名羼提波羅蜜。求勝善法。無有厭足。是名毘梨耶波羅蜜。一切智道。常現在前。未嘗散乱。是名禅那波羅蜜。能忍諸法。無生無滅。是名般若波羅蜜。能出生無量智。是名方便波羅蜜。能求上上勝智。是名願波羅蜜。一切異論。及諸魔衆。無能沮壊。是名力波羅蜜。如実了知一切法。是名智波羅蜜。

於此菩薩所有善根。為求仏智施与有情。是彼布施波羅蜜多。慈悲為首於諸有情不為損害。是彼安忍波羅蜜多。無厭増進後後善法。是彼精進波羅蜜多。一切智道常現在前未嘗散乱。是彼静慮波羅蜜多。於性不生不滅法中現前之忍。是彼般若波羅蜜多。引発無量智是彼方便善巧波羅蜜多。引発後後智是彼願波羅蜜多。一切異論及諸魔衆。無能壊道是則彼力波羅蜜多。如実建立一切諸法。是名彼智波羅蜜多。