<<Previous

Ch. 8, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

tat kasya hetoḥ / yāni bodhisattvena prathamāṃ bodhisattvabhūmim upādāya yāvat saptamī bodhisattvabhūmir ity abhinirhṛtāni jñānābhinirhāraprayogāṅgānīmāny aṣṭamīṃ bodhisattvabhūmim ārabhya yāvad atyantaparyavasānam ity anābhogena pariniṣpadyante / tadyathāpi nāma bho jinaputrā dvayor lokadhātvoḥ saṃkliṣṭaviśuddhāyāś ca lokadhātor ekāntapariśuddhāyāś ca lokadhātor lokāntarikā duratikramā na śakyā yathātathātikramitum anyatra mahābhijñābalādhānāt / evam eva bho jinaputrā vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitum anyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt //

所以者何。若有菩薩成就七住。入神通慧。輒在八住。具足究暢無家業地。猶如仏子有二世界。一者瑕疵。二者清浄。本際平坦。一等清浄。所度一等。其両界間。不可越度。以大神通。至力願力。乃可越矣。如是仏子。菩薩当以至勤清浄開士之行。乃能究暢。不以軽懈。唯以弘誓善権智慧神通之力。乃能普備

何以故。諸仏子。菩薩摩訶薩。於此地中。得諸智慧所得道。以是力故。第八地自然得成。仏子。譬如二三千大千世界。一定清浄。一定垢穢。是二中間。難可得過。但以大精進力。大神通力。大願力故。乃能過諸仏子。諸菩薩如是。行於雑道。難可得過。但以大願力。大智慧力。大方便力故。乃可得過。

何以故。菩薩摩訶薩。於此地中。得諸智慧所行道。以是力故。第八地自然得成。仏子。譬如二世界。一定清浄。一定垢穢。是二中間。難可得過。欲過此界。当以神通。及大願力。菩薩亦如是。行於雑道。難可得過。以大願力。大智慧力。大方便力故。爾乃得過。

何以故。菩薩従初地。乃至第七地。成就智功用分。以此力故。従第八地。乃至第十地無功用行。皆悉成就。仏子。譬如有二世界。一処雑染。一処純浄。是二中間。難可得過。唯除菩薩有大方便神通願力。仏子。菩薩諸地。亦復如是。有雑染行。有清浄行。是二中間。難可得過。唯除菩薩有大願力方便智慧。乃能得過。

所以者何菩薩所有始従初地。至第七地中之所引発智加行分。此従菩薩第八智地。以無功用悉皆成就。仏子譬如有二世界。一者染浄二者純浄。是二界中間難可得過。唯除有大神通力持。仏子菩薩雑浄行門亦爾。難可得過。唯除有大誓願方便慧通力。